synthesizer

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : स्वरोत्पादकम् । इदं श्रव्योपकरणम् अभीक्ष्णतासम्परिवर्तनेन, वीचिपीठिकातन्त्रेण अथवा वीचिनियामकतन्त्रेण, विविधसङ्गीतवाद्यानाम् इव स्वरान् उत्पादयति । An audio component that uses frequency modulation, wavetable or waveguide technology to create sounds imitative of actual musical instruments

"https://sa.wiktionary.org/w/index.php?title=synthesizer&oldid=483461" इत्यस्माद् प्रतिप्राप्तम्