कदाचित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचित्, व्य, (कदा + अनिर्द्धारिते चित् ।) कस्मिं- श्चित् काले । तत्पर्य्यायः । जातु २ । इत्यमरः । ३ । ४ । ४ ॥ कर्हिचित् ३ । इति हेमचन्द्रः ॥ (यथा, मनुः । ४ । ७४ । “नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं नचासने” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचित् अव्य।

कस्मिंश्चित्काले

समानार्थक:कदाचित्,जातु

3।4।4।1।1

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचित्¦ ind. Sometimes, at sometime or other, ever; न कदाचित् never.

"https://sa.wiktionary.org/w/index.php?title=कदाचित्&oldid=494665" इत्यस्माद् प्रतिप्राप्तम्