सप्तति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ततिः, स्त्री, (सप्त दशतः परिमाणमस्य । “पंक्ति- विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा- तनात् साधुः ।) सङ्ख्याविशेषः । सत्तोर इति भाषा । यथा, -- “नवतिर्योजनानाञ्च सहस्राणाञ्च सप्ततिः । यावद्घटिकमात्रेण तावच्चलति भास्करः ॥” इत्यादित्यहृदयम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तति¦ स्त्री सप्तगुणिता दशतिः नि॰। (सत्तर)

१ संख्यायां

२ तत्संख्यान्विते{??}। ततःपूरणे डट। सप्तत तत्संख्यापू-रणे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तति¦ f. Sing. (-तिः) Seventy. Du. (-तौ) Two seventies. Plu. (-तयः) Many seventies. E. सप्तन् seven, डति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ततिः [saptatiḥ], f. Seventy. ˚तम a. 7th.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तति f. 70 (with the counted noun in apposition or in gen. pl. or ibc. or ifc. ) RV. AV. S3rS. etc. ; 70 years Mn. Sus3r.

सप्तति f. N. of wk. (= सांख्यकारिका)

सप्तति f. du. 2 seventies W.

सप्तति f. pl. many -sevseventies ib.

"https://sa.wiktionary.org/w/index.php?title=सप्तति&oldid=505321" इत्यस्माद् प्रतिप्राप्तम्