कपोत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतः, पुं, (को वायुः पोतः नौरिवास्य । यद्वा कवृ वर्णे + “कवेरोतच् पश्च” । उणां । १ । ६३ । इति ओतच् + वस्य पश्च ।) गृहकपोतः । पायरा इति भाषा । तत्पर्य्यायः । कलरवः २ पारावतः ३ । इत्यमरः । २ । ५ । १४ ॥ पारापतः ४ छेद्यः ५ रक्तलोचनः ६ । इति रभसः ॥ गृहकुक्कुटः ७ । यथा, -- “मार्जाररक्षिते दुःखं यादृशं गृहकुक्कुटे” । इति प्रयोगात् इति सारसुन्दरी ॥ (यथा, रामायणे । ५ । ९१ । ४ । “श्रूयते हि कपोतेन शत्रुः शरणमागतः । अर्च्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः” ॥) वनकपोतः । घुघु इति भाषा । तत्पर्य्यायः । चित्र- कण्ठः २ । इति मेदिनी ॥ कोकदेवः ३ धूसरः ४ धूम्रलोचनः ५ दहनः ६ अग्निसहायः ७ भीषणः ८ गृहनाशनः ९ । तन्मांसगुणाः । वीर्य्यबल- वृद्धिकारित्वम् । स्वादुत्वम् । कफपित्तास्रनाशित्वञ्च । इति राजनिर्घण्टः ॥ मधुरत्वम् । शीतत्वम् । कषा- यत्वम् । वातपित्तनाशित्वम् । सार्षपतैलभर्जनेन विरुद्धत्वञ्च । इति राजवल्लभः ॥ (अस्य गुणान्तरं यथा, -- “पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः । संग्राही शीतलस्तज्ज्ञैः कथितो वीर्य्यवर्द्धनः” ॥ इति भावप्रकाशः ॥ “कपोतो वृंहणो बल्यो वातपित्तविनाशनः । तर्पणः शुक्रजननो हितो नॄणा रुचिदः” ॥ इति हारीतः ॥ कपोतविशेषस्य गुणाः ॥ यथा, -- “गुरुः सलवणः काणकपोतः सर्व्वदोषकृत्” ॥ इति वाभटः ॥ “कषायमधुराः शीता रक्तपित्तनिवर्हणाः । विपाके मधुराश्चैव कपोता गृहवासिनः ॥ १ ॥ तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः । शीताः संग्राहिणश्चैव स्वल्पं मृदुतराश्च ते” ॥ २ ॥ इति चरकः ॥ “सर्व्वदोषहरस्तेषां भेदाशी मलदूषकः । कषायस्वादुलवणो गुरुः काणकपोतकः” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोत पुं।

कपोतः

समानार्थक:पारावत,कलरव,कपोत

2।5।14।2।3

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोत¦ पुंस्त्री कबृ--वर्ण्णे ओत बस्य पश्च, को वायुः पोत इवयस्य वा। पारावते (पायारा) अमरः
“कपोतको गु-रुस्निग्धो रक्तपित्तानिलापहः। संग्राही शुक्रलः शीतःसुखादू रुचिकारकः” भाव॰ तद्गुणा उक्ताः। (घुघु) इतिख्याते

२ चित्रकण्टे धूसरवर्ण्णे वनकपोते मेदिनिः। कपोतजातिस्तु त्रिधा गृहकपोतवनकपोतचित्रकपो-तश्चेति भेदात्। वृह॰ स॰ तेषां दिवासञ्चारित्वमुक्तम्। (
“श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्चाषा-ण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः। भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुटपूर्णकूटचटकाश्चोक्ता दिवासञ्चराः”। तत्र च कपोतविशे-षाणाम् गृहप्रवेशादरिष्टमुक्तं
“यानासनशय्यानि-लयनं कपोतस्य सद्मनिवेशनं वा। अशुभप्रदं नराणांजातिविभेदेन कालोऽन्यः। आपाण्डुरस्य वर्षाच्चित्रकपो-तस्य चैव षण्डासात्। कुङ्कुमधूम्रम्य फलं सद्यः पाकं क-पोतस्य”। अपाण्डुरस्य ईषत्पाण्डोर्धूसरस्य
“रक्तपादाःकपोताश्च” रामा॰ उ॰

६ रिष्टिसूचने विधा॰ पा॰ भारतेशान्तिसहितं तस्य गृहप्रबेशनेऽरिष्टमुक्तं यथा। (
“युधिष्ठिर उवाच। कपोतोयदि गाङ्गेय! निविश-त्यालयं नृणाम्। कथं शान्तिर्मवेत् तस्य क्षिप्रमेतद्वद-ख मे। भीष्म उवाच। प्रविष्टे सदनं राजन्! कपोते-भयकारिणि। उत्सन्नं जायते सद्म नात्र कार्य्या विचार-[Page1674-a+ 38] णा। अथ वा सद्मनःस्वामी त्वरितं मृत्युमाप्नुयात्। गेहिनी वा सुती वापि राजा कुप्यति वा भृशम्। येनकेन प्रकारेण प्रोत्सन्नं जायते गृहम्। न च संपद्यतेराजन्! कपोते सदनं गते। निर्विशेत्सदन यस्तु कपोतोविघ्नकारकः। स हन्तव्योमृतस्यास्य मेदसा जुहुयात् सुधीः। जीवनेच्छा कपोते चेद्विधानान्तरभस्ति तत्। शालीनांपिष्टमादाय पयसालोड्य तत् पुनः। विदधीत कपोतस्यरूपं शास्त्रविचक्षणः। गुडेनोदरमापूर्य्य मुखं शर्कर-या पुनः। मधुना चरणौ तस्य पक्षौ धान्येन पक्षिणः। ततो वह्निमुखं कृत्वा हावयेत् प्रयतः सुधीः।
“देवाःकपोताः” इत्येष यजने मन्त्र उत्तमः। खगं पिष्टमयन्तं तुजुहुयात् सर्पिषा युतम्। शतधा तं खगं कृत्वा भागशःपरिकल्पयेत्। शिरसोऽप्यष्टभागांस्तु त्रिंशत्त्रिं शच्चपादयोः। सवितुष्ट्वेति शिरसा वसुभ्योयजनं स्मृतम्। मनोज्योतिर्जुषतेति पक्षौ चन्द्रमसे हुनेत्। यस्मैत्वं सुकृतेति च पादंदक्षिणमग्नये। चरणं वाममश्विभ्यां जुहुपादश्वि-मन्त्रतः।
“श्येनस्य पक्षा” इति च बाहू रुद्राय वैहुनेत्। तिलव्रीहीन् व्याहृतिभिर्ग्रहानुद्दिश्य सं-हुनेत्। ग्रहांश्चैव पुनः पूज्य यजमानाभिषेच-नम्। सालङ्कारां सवत्सां च कामदोहां पयस्विनीम्। धेनुं दद्यात्सुराणां च दक्षिणार्थे विशेषतः। आचा-र्याय सुशीलाय श्रोत्रियाय कुटुम्बिने। ब्राह्मणान् भोज-येत् पश्चाद्यथाशक्ति च दक्षिणाम्। एवं कृते विधानेतु कपोतः शान्तिकृद्भवेदिति”। ज्यो॰ त॰ अद्भुशान्तौअरिष्टमुक्त्वा उक्तविषये कपोतं विशेष्य शान्त्यन्तरमुक्तम्यथा
“गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च। चिल्लश्चचर्मचिल्लश्च भासः पाण्डर एव च। गृहे यस्य पतन्त्येतेगेहं तस्यविपद्यते। पक्षान्भासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः। पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यञ्चापि विन-श्यति। ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा। गृह्णीयाद् यदि रोचेत शान्तिञ्चेमां प्रयोजयेत्”। वैष्णवामृते व्यासः।
“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्तिनरा द्विज!। महाशान्तिकरः श्रीमांस्तुलस्या पूजितोहरिः। उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः। तुलस्य पूजितो भक्त्या सहाशान्तिकरोहरिः। अत्र-ब्रह्मपुराणीयोमन्त्रः।
“नमस्ते बहुरूपाय विष्णबे पर-मात्मने स्वाहेति”। छन्दोगपरिशिष्टम्।
“अथातोरज-स्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजनने विजा-[Page1674-b+ 38] तीयजनने वा काककङ्कगृध्रवकश्येनभासचिल्य-कपोतानां गृहप्रवेशे महिषस्योपरि विश्रामणे एषामेव क्रि-यमाणे गृहद्वारारोहणे वाद्भुतेषु कल्पदृष्टेन विधिनाऽ-ग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति” अद्भुतायअग्नये स्वाहा, सोमाय, विष्णवे, रुद्राय, वायवे, सूर्य्याय,मृत्यवे, विश्वेभ्यो देवेभ्यः स्वाहेति”। कपोतं विशेषयतिशौनकः
“रक्तपादः कपोताख्य अरण्यौकाः शुकच्छविः। स चेच्छालां विशेच्छालासमीपञ्च व्रजेद् यदि। अन्येषुगृहमध्ये वा वल्कलस्योद्गमादिषु”। कल्पदृष्टेन विधिनागृह्योक्तेन प्रायश्चित्ताज्याहुतीः अद्भुतदोषप्रशमनार्थाःसप्ताज्याहुतीः अद्भुतायाग्नये खाहा इत्यादि मन्त्रैः। तत्र स्थालीपाकेतिकर्त्तव्यतायां पायसचरुभिरेतेभ्यो देवे-भ्यो जुहुयात्” रघु॰। छन्दोगप॰।
“पश्चात् घृतपाय-सेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा शान्तिर्भवतीति”। वृहत्संहितोक्तत्रिविधकपोतभिन्नकपोतानाम् गृहस्थेनअवश्यपोष्यता यथाह ज्यो॰ त॰ भारतम्।
“पारावतामयूराश्चशुका वैसारिकास्तथा। गृहस्थेन सदा पोष्या आत्मनःश्रेय इच्छता” अत्र प्रागुक्तकपोतत्रिकस्यैवारिष्टसूचकत्वंनान्यस्येति व्यवस्था अतएव प्रागुक्तभारते विघ्नकारकइति विशेषणम्। कपीतश्च प्रतुदः यथाह भावप्र॰।
“हा-रीतोधवलःपाण्डुश्चित्र पक्षो वृहच्छुकः। कपोतः खञ्ज-रीटस्तु पिकाद्याः प्रतुदाः स्मृताः। प्रतुद्य भक्षयन्त्येतेतुण्डेन प्रतुदास्ततः” तेषां सामान्यमांसगुणाश्च तत्रै-वोक्ताः
“प्रतुदाः मधुराः पित्तकफघ्नास्तुवरा हिमाः। लघवो बहुवर्चस्का किञ्चिद्वातकराः स्मृताः”।
“आवर्त्ति-भिर्गृहकपोतशिरोधराभैः” माघः। कपोतोऽस्त्यस्य न-डादि॰ छ कुक् च। कपोतकीय कपोतयुक्ते त्रि॰ तस्मिन्भवः अण् विल्वका॰ छमात्रस्य लुक्। कापोतक तत्रभवादौ त्रि॰।

३ सुश्रुतोक्ते कपोताभे मूषिकभेदे चकपोताभशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोत¦ m. (-तः)
1. A dove or pigeon, especially the spotted necked pigeon.
2. A bird in general. E. कब to tinge, to be of various hues, आतच् Unadi affix, ब changed to प।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतः [kapōtḥ], [को वायुः पोत इव यस्य Tv.]

A dove, pigeon.

A bird in general.

A particular position of the hands.

The grey colour of a pigeon. -Comp. -अङ्घ्रिः f. a sort of perfume. -अञ्जनम् antimony.-अरिः a hawk, falcon. -आभ a. of the colour of a pigeon. (-भः) a pale of dirty white colour. -चरणा a sort of perfume. -पालिका, -पाली f. an aviary, a pigeon-house, dove-cot. -राजः the king of pigeons.-वर्णी Small cardamoms. -वाणा a kind of perfume.-वृत्तिः f. to be very frugal, gathering very little for maintenance; कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् Mb.3.26.5.-सारम् antimony. -हस्तः a mode of folding the hands in supplication, fear &c.; कपोतहस्तकं कृत्वा Ś.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोत m. ( कव्Un2. i , 63 ; fr. 2. क+ पोत?) , a dove , pigeon , ( esp. ) the spotty-necked pigeon (in the वेदs often a bird of evil omen) RV. AV. VS. MBh. etc.

कपोत m. a bird in general L.

कपोत m. a frieze , cornice

कपोत m. a particular position of the hands Comm. on S3ak. PSarv. etc.

कपोत m. the grey colour of a pigeon Sus3r. ii , 280 , 1

कपोत m. the grey ore of antimony Sus3r. ii , 84 , 10

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a dove, that attained permanent fame: फलकम्:F1: भा. X. ७२. २१.फलकम्:/F enter- ing houses forebodes evil. फलकम्:F2: M. 6. ३२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapota : m.: A mythical bird, living in the world of Suparṇas 5. 99. 13, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*2nd word in right half of page p10_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapota : m.: A mythical bird, living in the world of Suparṇas 5. 99. 13, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*2nd word in right half of page p10_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapota is the name of a bird, probably the ‘pigeon’ (its sense in the later language), occurring from the Rigveda onwards.[१] It is associated in some passages[२] with the owl (Ulūka) as a messenger of Nirṛti (‘dissolution,’ ‘misfortune’). This aspect of the pigeon as a bird of evil omen is probably based on an ancient belief which is also found beyond the confines of India.[३]

  1. Rv. i. 30, 4;
    Av. xx. 135, 12;
    Maitrāyaṇī Saṃhitā, iii. 14, 4;
    Vājasaneyi Saṃhitā, xxiv. 23. 38.
  2. Rv. x. 165, 1-5;
    Av. vi. 29, 2.
  3. Cf. Schrader, Prchistoric Antiquities, 253.

    Cf. Zimmer, Altindisches Leben, 89;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=कपोत&oldid=494840" इत्यस्माद् प्रतिप्राप्तम्