मुरली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरली, स्त्री, (मुरं अङ्गुलिवेष्टनं लाति प्राप्नोतीति ला + कः + स्त्रियां ङीष् ।) स्वनामख्यात- शुषिरवाद्यम् । तत्पर्य्यायः । वंशी २ वंशिका ३ वंशनालिका ४ सानेयिका ५ सानेयी ६ सानिका ७ मुरलासिका ८ । शेषचतुष्टयं सानायि । इति शब्दरत्नावली ॥ (यथा, राधा- तन्त्रे । २३ । “वादयन् मुरलीं कृष्णः शृङ्गं वेणुं तथापरम् । कात्यायनीं नमस्कृत्य हरिः पद्मदलेक्षणः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरली [muralī], A flute, pipe. -Comp. -धरः an epithet of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरली f. See. below.

मुरली f. a flute , pipe L.

"https://sa.wiktionary.org/w/index.php?title=मुरली&oldid=503558" इत्यस्माद् प्रतिप्राप्तम्