सारमेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेयः, पुं, (सरमाया अपत्यं पुमानिति । ढक् ।) कुक्कुरः । इत्यमरः । २ । १० । ३१ ॥ (यथा, महाभारते । ६ । ९ । ७३ । “अन्योन्यस्यावलुम्पन्ति सारर्मेया इवामिषम् । राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।21।2।2

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः। कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय¦ पुंस्त्री सरमायाः कश्यपपत्न्याः अपत्यम् ढक्।

१ कुक्कुरे॰

२ तदयोषिति स्त्री ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय¦ m. (-यः) A dog. f. (-यी) A bitch. E. सरमा a bitch, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेयः [sāramēyḥ], A dog. -यी A bitch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀRAMEYA I : A King of the dynasty of Bharata. It is stated in Bhāgavata, Skandha 9, that Sārameya was the son of Svavalka. (Śvaphalka).


_______________________________
*4th word in left half of page 694 (+offset) in original book.

SĀRAMEYA II : The son of the dog Saramā. (See under Saramā II).


_______________________________
*5th word in left half of page 694 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārameya, ‘descendant of Saramā,’ Indra's mythical dog, is applied to a dog on earth in the Rigveda,[१] as also to the dogs of Yama.[२]

  1. vii. 55, 2 (unless that passage be deemed to refer to the souls of the departed).
  2. x. 14, 10.
"https://sa.wiktionary.org/w/index.php?title=सारमेय&oldid=505550" इत्यस्माद् प्रतिप्राप्तम्