बुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध, इर् ज ञ वेदने । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् । ज्वलादिरयम् ।) इर् अबुधत् अबोधीत् । ज बोधः बुधः । ञ बोधति बोधते । इति दुर्गादासः ॥

बुध, औ विज्ञापने । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-अनिट् ।) औ बोद्ध्वा । बोधति गुरुः । इति दुर्गादासः ॥

बुध, य ङ औ वेदने । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-सक०-अनिट् ।) य ङ बुध्यते शास्त्रं सुधीः । औ बोद्धा । इति दुर्गादासः ॥ (जागरार्थे अकर्म्मकोऽपि । यथा, रघौ । १० । ६ । “ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ॥” “आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहौ इत्यर्थः ॥” इति तट्टीका ॥)

बुधः, पुं, (बुध्यते यः । “बुध् + इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) पण्डितः । तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ धीरः ८ मनीषी ९ ज्ञः १० प्राज्ञः ११ संख्यावान् १२ पण्डितः १३ कविः १४ धीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूर- दर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५ ॥ विदग्धः २३ दूरदृक् २४ सूरी २५ वेदी २६ वृद्धः २७ बुद्धः २८ विधानगः २९ प्रज्ञिलः ३० । इति शब्दरत्नावली ॥ व्यक्तः ३१ प्राप्त- रूपः ३२ सुरूपः ३३ अभिरूपः ३४ बुधानः ३५ कवितावेदी ३६ वप्ता ३७ विदितः ३८ कविः २९ । इति जटाधरः ॥ (यथा, नवरत्ने । १ । “अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि- र्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्या- द्वशम् ॥”) नवग्रहान्तर्गतचतुथग्रहः । स च बृहस्पति- भार्य्यातारागर्भे चन्द्राज्जातः । तत्पर्य्यायः । रौहिणेयः २ सौम्यः ३ । इत्यमरः । १ । ३ । २६ । हेमा ४ वित् ५ ज्ञः ६ बोधनः ७ इन्दुपुत्त्रः ८ । इति ज्योतिस्तत्त्वम् ॥ * ॥ तस्य जन्मादि- बुध इत्यकरोन्नाम प्रादाद्राज्यञ्च भूतले ॥ अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः । ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥ पश्यतां सर्व्वभूतानां तत्रैवान्तरधीयत । इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ॥” अन्यत् सर्व्वमाख्यानमेकमेव ॥ * ॥ अस्य वर्णः दूर्व्वाश्यामः । स च उत्तरदिङ्नपुंसकशूद्र- जात्यथर्व्ववेदरजोगुणमिश्रितरसमिथुनराशिम- रकतमणिमगधदेशानामधिपतिः । अस्य मित्रं आदित्यः शुक्रश्च । अस्य शत्रुः शशी । अस्य राशिभोगः अष्टादश दिनानि । इति ज्योति- स्तत्त्वम् ॥ * ॥ स तु मगधदेशोद्भवः । अत्रि- वंशजातः । द्व्यङ्गुलदीर्घः । पीतवर्णः । वैश्य- जातिः । चतुर्भुजः । वामोर्द्ध्वक्रमतश्चर्म्मवर- खड्गगदाधारी । सूर्य्यास्यः । सिंहवाहनः । सौम्यः । पीतवस्त्रः । अस्याधिदेवता नारायणः । प्रत्यधिदेवता विष्णुः । धनिष्ठानक्षत्रयुक्तद्वादश्यां जातः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥ स च ग्राम- चारी । शुभग्रहः । नीलवर्णः । सुवर्णद्रव्य- स्वामी । वर्त्तुलाकृतिः । शिशुः । इष्टकागृह- सञ्चारी । वातपित्तकफात्मकः । स्त्रीग्रहः । प्रातःकाले प्रबलः । पक्षिस्वामी । सकलरस- प्रियश्च । इति ज्योतिषम् । अस्य वारे जात- फलं यथा, -- “गुणी गुणज्ञः कुशलः क्रियादौ विलासशाली मतिमान् विनीतः । मृदुस्वभावः कमनीयमूर्त्ति- र्बुधस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ सूर्य्यवंशीयराजविशेषः । यथा, -- “तस्मात् कृतिरथस्तस्य देवामीढस्ततो बुधः । बुधाच्च विबुधश्चैव तस्मान्महाधृतिस्ततः ॥” इत्यग्निपुराणम् ॥ (वेगवतो राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । ३० । “तत्सुतः केवलस्तस्मात् बन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध पुं।

उत्तरदिशायाः_ग्रहः

समानार्थक:बुध

1।3।3।3।1

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

स्वामी : उत्तरदिशायाः_स्वामी

सम्बन्धि1 : उत्तरदिक्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

बुध पुं।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

1।3।26।1।2

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ। तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

बुध पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।7

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध¦ ज्ञापने भ्वा॰ प॰ सक॰ अनिट्। बोधति अभौत्सीत्शिष्यं गुरुः। बोद्धा बुद्धः।

बुध¦ ज्ञाने भ्वा॰ उभ॰ सक॰ सेट्। बोधति ते। इरित अबुधत्॰अपोधीत् अबोधि अबोधिष्ट। ज्वला॰ वा ण पक्षे क। बोधः बुधः।

बुध¦ ज्ञाने दि॰ आ॰ सक॰ अनिट्। बुध्यते अबोधि अबोधिष्ट। बुबुधे। उद् + बुध--जागरणे पिषयस्फुरणाभिमुखीभावरूपे सस्कारनिष्ठे व्यापारभेदे उद्नुद्धसंस्करादेव स्मृति-र्भवतीति शाखे स्थितम्। [Page4586-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध¦ m. (-धः)
1. BUD'HA, the son of the moon and regent of the planet MERCURY, with whom he is identified.
2. A wise or learned man, a sage. f. (-धा) Indian spikenard. E. बुध् to know or understand, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध [budha], a. [बुध्-क]

Wise, clever, learned.

Intelligent.

Waking, awaking.

धः A wise or learned man; निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपि N.1.1.

A god; N.1.1.

A dog.

The planet Mercury; रक्षत्येन तु बुधयोगः Mu.1.6 (where बुध has sense 1 also); R.1.47;13.76. -धा Spikenard.-धे ind. On a Wednesday. -Comp. -अष्टमी N. of a festival. -जनः a wise or learned man. -तातः the moon. -दिनम्, -वारः, -वासरः Wednesday. -रत्नम् an emerald.

सानुः a leaf; L. D. B.

the presiding deity in a sacrifice. -सुतः an epithet of Purūravas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध mfn. awaking(See. उषर्-बुध)

बुध mfn. intelligent , clever , wise Mn. MBh. etc.

बुध m. a wise or learned man , sage ib.

बुध m. a god L.

बुध m. a dog L.

बुध m. N. of a descendant of सोम(and hence also called सौम्य, सौमायन, author of RV. x , 1 , and father of पुरू-रवस्; identified with the planet Mercury)

बुध m. Mercury (regarded as a son of सोमor the moon) Pan5cavBr. MBh. R. etc. of a descendant of अत्रिand author of RV. v , 1 Anukr.

बुध m. of a son of वेग-वत्and father of तृण-बिन्दुPur.

बुध m. of various authors Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of वेघवान् and father of तृण- bindhu. Br. III. 8. ३६; ६१. १०; Vi. IV. 1. ४५-6; वा. ८६. १५.
(II)--a वानर chieftain, and a son of श्वेत. Br. III. 7. १८०.
(III)--one of the twenty Sutapa Gods. Br. IV. 1. १५; वा. १००. १५.
(IV)--one of the nine planets; son of Soma (moon) [त्विषि (वा। प्।)] and तारा wife of बृहस्पति; known as राजपुत्र; of brown colour; has a lustrous white chariot drawn by ten horses of different colours; originator of the हस्तिशास्त्र; and learned in the अर्थशास्त्र; got the kingdom on the earth; फलकम्:F1:  M. २४. 3-१०; ९३. १०, १७; ११५. 1; १२७. 1-3; वा. ५२. ७२; Vi. I. 8. ११; IV. 6. ३२-34.फलकम्:/F occupies a position above (below वि। प्।) that of शुक्र; generally good and benevolent; but when separated from the sun preced- ing him, he causes showers or draughts; फलकम्:F2:  भा. V. २२. १३; M. २६४. 8; Vi. II. 7. 8.फलकम्:/F enamoured of the figure of इला (इला converted into the other sex at शरवण); in the guise of a Brahmana, he approached her; she consented to be his wife on his saying that he was Budha; father of Pururavas; Rajaputraka Aila; फलकम्:F3:  भा IX. 1. ३४-5; १४. १४-15; Br. II. २४. ४९-134; III. 3. २३; ६५. ४४; ६६. 1; M. ११. ५४; १२. १४.फलकम्:/F in the chariot of Tripura; फलकम्:F4:  Ib. १२८. ४८, ६५; १३३. २०.फलकम्:/F at the bottom of all ताराग्रहस्; फलकम्:F5:  वा. १०१. १३२.फलकम्:/F with the प्रकृति of नारायण; in extent three-fourths of Kuja and Saura; has eight rays; lies above the नक्षत्रस्; फलकम्:F6:  Ib. ५३. ३१, ६७, ८७ and ९७.फलकम्:/F above २००,000 yojanas from the constellar regions; फलकम्:F7:  Vi. II. 7. 7.फलकम्:/F chariot of, made of wind and fire and drawn by eight horses; फलकम्:F8:  Ib. II. १२. १८.फलकम्:/F Sudhyumna, son of Manu, cursed by शिव, became a woman on whom Budha begot Pururavas. फलकम्:F9:  Ib. IV. 1. ११-12; वा. ८५. १७.फलकम्:/F [page२-487+ ३०]
(V)--a son of महादेव and रोहिणी. वा. २७. ५६; ६६. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Budha : m.: Name of a planet (Mercury).


A. Importance: Budha, along with other planets, visits the sabhā of Brahmadeva 2. 11. 20; mentioned, along with other planets, in the Daivatavaṁśa 13. 151. 12.


B. Name of Sūrya: Budha appears as the 24th name among the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19.


C. Smile:

(1) Droṇa and and Arjuna confronted each other in battle like Budha and Śukra in the sky 6. 97. 57;

(2) The confronting of Duḥśāsana and Prativindhya appeared like that of Budha and Bhārgava (i. e. Śukra) in a cloudless sky 7. 143. 30;

(3) Dhṛṣṭaketu and Bāhlīka fought each other like angry Aṅgāraka (Mars) and Budha 6. 43. 38;

(4) Abhimanyu and Citrasena, when they met each other on the battlefield, shone like Budha and Śanaiścara in the sky 6. 100. 20;

(5) Arjuna, marching out on his excellent chariot in the company of Kṛṣṇa and Sātyaki looked like moon, accompanied by Budha and Śukra, destroying the darkness 7. 60. 20. [For Budha also see Section 1. 7]


_______________________________
*4th word in right half of page p259_mci (+offset) in original book.

previous page p258_mci .......... next page p260_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Budha : m.: Name of a planet (Mercury).


A. Importance: Budha, along with other planets, visits the sabhā of Brahmadeva 2. 11. 20; mentioned, along with other planets, in the Daivatavaṁśa 13. 151. 12.


B. Name of Sūrya: Budha appears as the 24th name among the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19.


C. Smile:

(1) Droṇa and and Arjuna confronted each other in battle like Budha and Śukra in the sky 6. 97. 57;

(2) The confronting of Duḥśāsana and Prativindhya appeared like that of Budha and Bhārgava (i. e. Śukra) in a cloudless sky 7. 143. 30;

(3) Dhṛṣṭaketu and Bāhlīka fought each other like angry Aṅgāraka (Mars) and Budha 6. 43. 38;

(4) Abhimanyu and Citrasena, when they met each other on the battlefield, shone like Budha and Śanaiścara in the sky 6. 100. 20;

(5) Arjuna, marching out on his excellent chariot in the company of Kṛṣṇa and Sātyaki looked like moon, accompanied by Budha and Śukra, destroying the darkness 7. 60. 20. [For Budha also see Section 1. 7]


_______________________________
*4th word in right half of page p259_mci (+offset) in original book.

previous page p258_mci .......... next page p260_mci

"https://sa.wiktionary.org/w/index.php?title=बुध&oldid=503134" इत्यस्माद् प्रतिप्राप्तम्