सुन्दर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरम्, त्रि, (सुष्ठ उनत्ति आर्द्रीकरोति चित्तमिति । सु + उन्द क्लेदने + अरः । शकन्ध्वादित्वात् साधुः ।) मनोहरम् । तत्पर्य्यायः ॥ रुचिरम् २ चारु ३ सुषमम् ४ साधु ५ शोभनम् ६ कान्तम् ७ मनोरमम् ८ रुच्यम् ९ मनोज्ञम् १० मञ्जु ११ मञ्जुलम् १२ । इत्य- मरः । ३ । १ । ५१ ॥ मनोहारि १३ सौम्यम् १४ भद्रकम् १५ रमणीयम् १६ रामणीयकम् १७ । इति तट्टीका ॥ बन्धूरम् १८ बन्धुरम् १९ पेशलम् २० पेसलम् २१ वामम् २२ रामम् २३ अभिरामम् २४ नन्दितम् २५ सुमनम् २६ ॥ इति शब्दरत्नावली ॥ वल्गु २७ हारि २८ स्वरूपम् २९ अभिरूपम् ३० दिव्यम् ३१ । इति जटाधरः ॥

सुन्दरः, पुं, (सु + उन्द + अरः ।) कामदेवः ॥ इति केचित् ॥ वृक्षविशेषः । सु~द्री इति भाषा ॥ यथा, -- “जम्बुवव्वोलखदिरसिन्धुवाराश्च सुन्दरः । एषामन्यतमाङ्गारं निर्म्मलाम्बुनि भावयेत् ॥” इति सुखबोधः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दर वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।1

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दर¦ त्रि॰ सु + उन्द--अरन्--शक॰।

१ मनोहरे अमरः स्त्रियांङीप् सा च

२ उत्तमस्त्रियां

३ त्रिपुरसुन्दर्य्यां देव्याञ्च।

४ कामदेवे

५ वृक्षभेदे च (सुन्दार) पु॰ मेदि॰

६ योगिनी-भेदे स्त्री तन्त्रम्
“अयुजीर्यदि सौ जगौ, युजोः। सभ-रा ल्गौ यदि सुन्दरी तदा” छन्दो॰ उक्रे

७ अर्द्धसमेवृत्तभेदे स्त्री। वृ॰ र॰ तु इयं वियोगिनीत्युक्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दर¦ mfn. (-रः-रा or -री-रं) Handsome, beautiful. m. (-रः) KA4MADE4VA. f. (-री)
1. A handsome woman.
2. A small timber tree, (Heritiera minor.)
3. Turmeric.
4. A species of metre. E. सु good, excellent, दृ to respect, aff. अप्; or सु with उन्दि to moisten, aff. अरन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दर [sundara], a. (-री f.) (सुन्द्-अरः Uṇ.3.133)

Lovely, beautiful, handsome, charming.

Right. -रः N. of Cupid. -री A beautiful woman; एका भार्या सुन्दरी वा दरी वा Bh.2.115; विद्याधरसुन्दरीणाम् Ku.1.7.

Comp. काण्डम् a beautiful stalk.

the 5th book of the Rāmāyaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दर mf( ई)n. (perhaps for सु-नर= सूनर; द्being inserted as in Gk. ? fr. ?) beautiful , handsome , lovely , charming , agreeable MBh. Ka1v. etc.

सुन्दर mf( ई)n. noble Subh.

सुन्दर m. Clerodendron Phlomoides L.

सुन्दर m. a palace of a partic. form L.

सुन्दर m. N. of काम-देवL.

सुन्दर m. of a serpent-demon Buddh.

सुन्दर m. of a son of प्रविलसेनVP.

सुन्दर m. of various authors (also with आचार्य, कवि, भट्टetc. ) Cat.

सुन्दर n. = -काण्डbelow.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--शान्तिकर्ण, ruled for a year. M. २७३. ११.
(II)--a son of Pulindasena and father of शत- कर्णि. Vi. IV. २४. ४७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUNDARA I : A Gandharva, the son of Vīrabāhu. Due to Vasiṣṭha's curse he was born as a Rākṣasa whom Mahāviṣṇu later on raised from his fallen state. (Skanda Purāṇa).


_______________________________
*9th word in left half of page 765 (+offset) in original book.

SUNDARA II : An Āndhra monarch, son of Pulindasena and father of King Śātakarṇi. (Viṣṇu Purāṇa, Part 4).


_______________________________
*1st word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुन्दर&oldid=507491" इत्यस्माद् प्रतिप्राप्तम्