षष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठः, त्रि, (षष् + तस्य पूरणे डट् । ५ । २ । ४८ । डट् । षट्कतिकतिपयचतुरां थुक् । ५ । २ । ५१ । इति थुक् ।) षण्मां पूरणः । इति मेदिनी ॥ (यथा, रघुः । १७ । ७८ । “पञ्चमं लोकपालानामूचुः साधर्म्मयोगतः । भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठ¦ त्रि॰ षण्णां पूरणः षष् + डट् थुक् च। येन षट्संख्या पूर्य्यते तस्मिन् स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठ¦ mfn. (-ष्ठः-ष्ठी-ष्ठं) Sixth. f. (-ष्ठी)
1. DURGA4 as one of the sixteen divine mothers.
2. The sixth day of the lunar fortnight.
3. The sixth or genetive case, (in gram.) E. षष् six, डति aff., थुक् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठ [ṣaṣṭha], a. (-ष्ठी f.) Sixth, the sixth; षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद्धनात् Ms.9.164;7.13; षष्ठे भागे V.2.1; R.17.78; षष्ठे काले मया$$हारः प्राप्तो$यमनुजस्तव Mb.3.18.16.

Comp. अंशः a sixth part in general.

particularly, the sixth part of the produce of fields &c., which the king takes from his subjects as land-tax; ऊधस्यमिच्छामि तवोप- भोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः R.2.66; (the different kinds of produce, to the sixth part of which a king is entitled, are specified in Ms.7.131-132). ˚वृत्तिः a king (entitled to the sixth part of the produce); षष्ठांशवृत्तेरपि धर्म एषः Ś.5.4. -अन्नम् the sixth meal. ˚कालः taking food once in three days, as an expiatory act; षष्ठान्न- कालता मासं संहिताजप एव वा Ms.11.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठ mf( ई)n. sixth , the sixth (with भागor अंशm. " a sixth part " ; with or scil. कालm. " the sixth hour of the day , the sixth meal eaten at the end of a fast of three days " ; षष्ठंकृ, " to eat such a meal ") AV. etc.

षष्ठ m. ( scil. अक्षर)the sixth letter i.e. the vowel ईRPra1t.

षष्ठ m. N. of a man= -चन्द्रRa1jat.

षष्ठ n. a sixth part Gaut.

"https://sa.wiktionary.org/w/index.php?title=षष्ठ&oldid=505115" इत्यस्माद् प्रतिप्राप्तम्