महाराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराजः, पुं, (महांश्चासौ राजा प्रभाव- विशेषवानिति ।) पूर्ब्बजिनविशेषः । (महत्या दीप्त्या राजतेऽङ्गुलिषु शोभत इति । राज् + अच् ।) नखः । इति हेमचन्द्रः । ३ । २५८ । (महान् राजा । सर्व्वत्र “राजाहःसखिभ्यष्टच् । ५ । ४ । ९१ । इति समासान्तष्टच् ।) श्रेष्ठराजः । यथा, -- “अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज ! बद्धोऽस्म्यर्थेन कौरवैः ॥” इति महाभारते उद्योगपर्व्व ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराज¦ m. (-जः)
1. A sovereign, an emperor.
2. A finger-nail.
3. A Jaina deified teacher. E. महा great, राजन् a king, aff. टच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराज/ महा--राज m. a great king , reigning prince , supreme sovereign Br. etc.

महाराज/ महा--राज m. N. of the moon MaitrS.

महाराज/ महा--राज m. of a partic. deity Ma1nGr2. ( -राजन्!) A1past.

महाराज/ महा--राज m. of कुबेरTA1r.

महाराज/ महा--राज m. of विष्णुBhP.

महाराज/ महा--राज m. pl. (with Buddhists) a partic. class of divine beings (the guardians of the earth and heavens against the demons) MWB. 206

महाराज/ महा--राज m. a जिनGal.

महाराज/ महा--राज m. N. of मञ्जुश्रीL.

महाराज/ महा--राज m. of the successors of वल्लभा-चार्य(founder of a sect) RTL. 135 etc.

महाराज/ महा--राज m. a finger-nail L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Veda personified as. वा. १०४. ८५.

"https://sa.wiktionary.org/w/index.php?title=महाराज&oldid=435000" इत्यस्माद् प्रतिप्राप्तम्