वाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामम्, क्ली, (वा + “अर्त्तिस्तुसुहुसृधृक्षीति ।” उणा० १ । १३९ । इति मन् ।) धनम् । इति मेदिनी । मे, २९ ॥ वास्तूकम् । इति जटाधरः ॥

वामः, त्रि, (वमति वम्यते वेति । वम उद्गिरणे + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । यद्वा, वातीति । वा गतिगन्धनयोः + “अर्त्तिस्तुसुहुसृधृक्षिक्षुभायावापदीति । उणा० १ । १३९ । इति मन् ।) वल्गुः । (यथा, रघौ । ७ । ५७ । “स दक्षिणं तूणमुखेन वामं व्यापारयन् हस्तमलक्ष्यताजौ । आकर्णकृष्टा सकृदस्य योद्धुः मौर्व्वीव बाणान् सुषुवे रिपुघ्नान् ॥”) प्रतीपः । (यथा, वैराग्यशतके । ५३ । “दुःखेनोपार्ज्ज्यन्ते पाल्यन्ते प्रत्यहञ्च लाल्यन्ते । वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगु- णम् ॥” यथाच, साहित्यदर्पणे । १० । “वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो वर्त्तते ॥”) सव्यः । इत्यमरमेदिनीकारौ ॥ (यथा, राज- तरङ्गिण्याम् । १ । २ । “भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन् सम्भृत- क्रीडत् कुण्डलिजृम्भितं जलधिजच्छायाच्छ- कण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्द्धस्य वो भागः पुङ्गवलक्षणोऽस्तु यशसे वामोऽथवा दक्षिणः ॥”) अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वामहस्तेन जलपानभोजननिषेधो यथा । हारीतः । “न पिबेन्न च भुञ्जीत द्बिजः सव्येन पाणिना । नैकहस्तेन च जलं शूद्रेणावर्ज्जितं पिबेत् ॥” इति आह्निकतत्त्वम् ॥ अपि च । “न वामहस्तेनोद्धत्य पिबेद्बक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥ “वामः कायो ब्राह्मणोऽपि मांसमद्यादिभुक्तये । कृतो मया मोहनाय चार्व्वाकादिप्रवर्त्तकः ॥” इति कालिकापुराणे ७७ अध्यायः ॥ (वननीयः । यथा, ऋग्वेदे । ६ । ५३ । २ । “अभिनो नर्य्यं वसु वीरं प्रयतदक्षिणम् । वामं गृहपतिं नय ।” “वामं वननीयम् ।” इति तद्भाष्ये सायणः ॥ वननीयं याचनीयं वनु याचने इत्यस्य प्रयोगो ज्ञातव्यः ॥)

वामः, पुं, (वातीति । वा गतिगन्धनयोः + मन् ।) हरः । (यथा, भागवते । ४ । ३ । ८ । “प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्य्यापितो यज्ञमहोत्सवः किल । वयञ्च तत्राभिसराम वाम ! ते यद्यर्थितामी विबुधा व्रजन्ति ॥”) कामदेवः । पयोधरः । इति मेदिनी । मे, २९ ॥ (श्रीकृष्णस्य भद्रागर्भोत्पन्नः पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १७ । “संग्रामजित् बृहत्सेनः शूरप्रहरणोऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाम वि।

प्रतिकूलम्

समानार्थक:प्रसव्य,प्रतिकूल,अपसव्य,अपष्ठु,प्रतीक,वाम

3।3।145।1।1

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ। जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्.।

पदार्थ-विभागः : , द्रव्यम्

वाम वि।

सुन्दरम्

समानार्थक:वाम,सौम्य

3।3।145।1।2

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ। जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाम¦ mfn. (-मः-मा-मं)
1. Left, not right.
2. Reverse, contrary, inverted.
3. Beautiful, pleasing.
4. Vile, base, wicked.
5. Short.
6. Crooked. m. (-मः)
1. A name of S4IVA.
2. KA4MA or CUPID.
3. An udder, a breast.
4. A potherb, (Chenopodium album.)
5. An animal, a sentient being.
6. A snake. n. (-मं) Wealth, possessions. f. (-मा)
1. A woman.
2. Gouri
4.
3. LAKSHMI
4.
4. SARASWATI
4. f. (-मी)
1. A mare.
2. A she-ass.
3. A young female elephant.
4. The female of the jackal. E. वा to go, Una4di aff. मन् | [Page644-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाम [vāma], a. Left (opp. दक्षिण); विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा R.7.8; Me.8,98.

Being or situated on the left side; वामश्चायं नदति मधुरं चातकस्ते सगन्धः Me.9; (वामेन is used adverbially in the same sense; e. g. वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते K. P.1).

(a) Reverse, contrary, opposite, adverse, unfavourable; तदहो कामस्य वामा गतिः Gīt.12; Māl.9.8; Bk.6.17; (b) Acting contrary, of an opposite nature; यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः Ś.4.18. (c) Perverse, crooked-natured, refractory; Ś.6. (d Coy (in love). (e) Hard, cruel.

Vile, wicked, base low, bad; उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव Bhāg.4.2.8; आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः Ki.11.24.

Lovely, beautiful, charming; as in वामलोचना; वामोरू; वामभ्रूः वामस्वभाव q. v.

Short.

मः A sentient being, an animal.

N. of Śiva.

Of Cupid, the god of love.

A snake.

An udder, a breast.

Prohibited or forbidden act or practice (as drinking wine).

The left hand.

मम् Wealth, possessions.

Any lovely or desirable thing.

Adversity, misfortune.-Comp. -अङ्गी f. a beautiful woman; वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि Udb. -आचारः, -मार्गः the left-hand ritual or doctrine of the Tantras; the doctrine of resorting to मांस, मद्य, मत्स्य, मैथुन and मुद्रा. -आपीडनः the Pilu tree.

आवर्तः a conch-shell, the spiral of which runs from right to left. -इतर a. right. -ऊरु, -ऊरू f. a woman with handsome thighs; तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् R.8.57. -कुक्षिः left side of the abdomen. -दृश् f. a woman (with lovely eyes).

देवः N. of a sage.

N. of Śiva; नाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुतापरे सुराः Bhāg.2.6.36. -नयना a fair-eyed woman. -नी a. bringing wealth; Ch. Up.-नेत्रम् a mystical N. of the vowel ई. -भ्रूः f. a beautiful-eyebrowed woman; केनेत्थं परमार्थतो$र्थवदिव प्रेमास्ति वाम- भ्रुवाम् Pt.1.136. -लोचना a woman with lovely eyes; विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः K. P.1; R.19.13.-शील a. of a perverse or crooked nature; cross-tempered; तदेहि वामशीलां मालतीं निर्भर्त्सयामः Māl.7. (-लः) an epithet of the god of love. -स्वभाव a. of noble character; निरीक्ष्य कृष्णा$पकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च Bhāg.1.7.42. -हस्तः the dew-lap of a goat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाम m. (for 2. and 3. See. col. 2) the act of vomiting g. ज्वला-दि

वाम mf( ईor आ)n. (fr. 1. वन्; for 1. See. col. 1) lovely , dear , pleasant , agreeable , fair , beautiful , splendid , noble RV. etc.

वाम mf( ईor आ)n. ( ifc. )striving after , eager for , intent upon , fond of Ka1v. Katha1s. Ra1jat.

वाम m. the female breast L.

वाम m. the god of love L.

वाम m. N. of शिवBhP.

वाम m. of a रुद्रib.

वाम m. of वरुणL.

वाम m. (with शैवs)= वाम-देव-गुह्यSarvad.

वाम m. of a son of ऋचीकMBh. ( B. राम)

वाम m. of a son of कृष्णand भद्राBhP.

वाम m. of a prince (son of धर्म) Cat.

वाम m. of a son of भट्ट-नारायणKshiti7s3. (See. -देव)

वाम m. of one of the Moon's horses VP.

वाम m. or n. a kind of pot-herb , Chenopodium Album L.

वाम m. a partic. form of दुर्गाPur.

वाम m. a partic. शक्तिHcat.

वाम m. N. of लक्ष्मीW.

वाम m. of सरस्वतीib.

वाम m. of one of the मातृs attending on स्कन्दMBh.

वाम m. of the mother of पार्श्व(the 23rd अर्हत्of the present अवसर्पिणी) L.

वाम m. a she-ass L.

वाम m. a female camel(See. उष्ट्र-व्)

वाम m. a young female elephant L.

वाम m. the female of the jackal L.

वाम n. a lovely thing , any dear or desirable good (as gold , horses etc. ) , wealth , fortune RV. AV. Br. ChUp.

वाम mfn. relating to a mare Pat. (See. under ईf. above ).

वाम mf( आ)n. (perhaps originally identical with 2. above ) left , not right , being or situated on the left side S3Br. etc. etc. (the quivering of the left eye or arm is supposed to be a good omen in women and of the left arm a bad omen in men)

वाम mf( आ)n. reverse , adverse , contrary , opposite , unfavourable Ka1v. Katha1s.

वाम mf( आ)n. crooked , oblique(691036 अम्ind. sideways) BhP.

वाम mf( आ)n. refractory , coy (in love) Sa1h.

वाम mf( आ)n. acting in the opposite way or differently S3ak. iv , 18

वाम mf( आ)n. hard , cruel Ka1v. Pur.

वाम mf( आ)n. vile , wicked , base , low , bad Kir.

वाम m. or n. the left side( वामाद् दक्षिणम्, from the left to the right ; वामेन, on the left side) Ka1v. Katha1s.

वाम m. the left hand Ra1matUp.

वाम m. a snake L.

वाम m. an animal , sentient being L.

वाम n. adversity , misfortune Katha1s.

वाम n. the left-hand practices of the followers of the तन्त्रs (= वामा-चारSee. ) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of शिव. भा. IV. 3. 8.
(II)--a son of भूत and सरूपा: a Rudra. भा. VI. 6. १७.
(III)--a son of कृष्ण and भद्रा. भा. X. ६१. १७.

--a horse of the moon's chariot; फलकम्:F1: वा. ५२. ५३.फलकम्:/F sons of Kratu. फलकम्:F2: Ib. ६२. 9.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=वाम&oldid=504248" इत्यस्माद् प्रतिप्राप्तम्