कोलाहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहलः, पुं, (कोल एकीभूताव्यक्तशब्दविशेषः तं आहलति आलिखतीति । हल् विलेखने + अच् ।) बहुविधदूरगाव्यक्तध्वनिः । तत्पर्य्यायः । कलकलः २ । इत्यमरः । १ । ६ । २५ ॥ कालकीलः ३ । इति शब्दरत्नावली ॥ (यथा, रामायणे । ३ । ३१ । ४१ । “ततो हलहलाशब्दः पुनः कोलाहलो महान् । महान् राक्षसनादस्तु पुनस्तूर्य्यरवो महान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहल पुं।

बहुभिः_कृतः_महाध्वनिः

समानार्थक:कोलाहल,कलकल

1।6।25।2।1

वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः। कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्.। स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहल¦ पु॰ कुल--मञ् तमाहलति अच्। बहुविधे दूरगामिन्यव्यक्ते शब्दे अमरः
“शीघं भेरीनिनादेन स्फुट-कोलाहलेन वै” रामा॰[Page2268-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहल¦ m. (-लः) A loud and confused sound, an uproar, a great and indistinct noise. E. कोल accumulation, from कुल with घञ्; again, हल् to make or plough, आङ् prefixed, and अच् aff. [Page207-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहलः [kōlāhalḥ] लम् [lam], लम् A loud and confused noise, an uproar; ततो हलहलाशब्दः पुनः कोलाहलो$भवत् Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलाहल mn. ( onomat. )a loud and confused sound , uproar , great and indistinct noise (of men , animals , etc. ) R. iii , vi Pan5cat. Das3. Ma1rkP. etc.

कोलाहल mf. (in music) a kind of राग

कोलाहल m. N. of a prince VP.

कोलाहल m. of a personified mountain MBh. i , 2367 f.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Mt.) a hill of भारतवर्ष; फलकम्:F1:  Br. II. १६. २१; वा. ४५. ९०; Vi. III. १८. ७३.फलकम्:/F the place where गयासुर performed austerities. फलकम्:F2:  वा. १०६. 5.फलकम्:/F
(II)--the १२थ् battle between Asuras and Devas. Here राजि vanquished the Asuras; also the १२थ् and last incarnation of Hari. Br. III. ७२. ७६ and ८६; M. ४७. ४५ and ५३.
(III)--a son of सभानर and father of सञ्जय. M. ४८. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kolāhala : m.: Name of a mountain.

Described as having consciousness (cetanāyukta) 1. 57. 32; due to his love (kāmāt) for the river Śuktimatī, flowing by his side, the mountain blocked her course; then king Vasu struck the mountain with his foot; the stroke produced a hole in the mountain through which the blocked river began to flow again; the mountain begot a pair - a male and a female - on the river; the river, happy to get past the mountain, informed the king about the birth of two children 1. 57. 32-34.


_______________________________
*6th word in right half of page p318_mci (+offset) in original book.

previous page p317_mci .......... next page p319_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kolāhala : m.: Name of a mountain.

Described as having consciousness (cetanāyukta) 1. 57. 32; due to his love (kāmāt) for the river Śuktimatī, flowing by his side, the mountain blocked her course; then king Vasu struck the mountain with his foot; the stroke produced a hole in the mountain through which the blocked river began to flow again; the mountain begot a pair - a male and a female - on the river; the river, happy to get past the mountain, informed the king about the birth of two children 1. 57. 32-34.


_______________________________
*6th word in right half of page p318_mci (+offset) in original book.

previous page p317_mci .......... next page p319_mci

"https://sa.wiktionary.org/w/index.php?title=कोलाहल&oldid=497459" इत्यस्माद् प्रतिप्राप्तम्