मृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतम्, क्ली, (मृ + क्तः ।) याचितम् । इत्यमरः । २ । ९ । ३ ॥ याचनवृत्तिर्मरणमिव दुःखजन- कत्वात् मृतं भावे कर्म्मणि वा क्तः । इति भरतः ॥ मृत्युः । इति हेमचन्द्रः ॥

मृतम्, त्रि, याचितवस्तु । गतप्राणः । मरा इति भाषा । तत्पर्य्यायः । परासुः २ प्राप्तपञ्चत्वः ३ परेतः ४ प्रेतः ५ संस्थितः ६ प्रमीतः ७ । इत्यमरः । २ । ९ । ३ ॥ कलौ मृतस्य धन्यत्वं यथा, “धर्म्मः प्रव्रजितस्तपः प्रवसितं सत्यञ्च दूरे गतं पृष्वी मन्दफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः । मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या नरा ये मृताः ॥” इति गारुडे ११५ अध्यायः ॥ (कार्य्यवशाज्जीवितावस्थायामपि मृतत्वं तद्- यथा, -- “चतुर्थे तु मदे मूढो भग्नदार्व्विव निष्क्रियः । कार्य्याकार्य्यविभागाज्ञो मृतादप्यपरो मृतः ॥” इति माधवकरकृतरुग्विनिश्चये पानात्यया- द्यधिकारे । यथा च । “उत्तिष्ठोत्तिष्ठ गच्छ त्वं वद मौनं समाचर । ये पराधीनतां यान्ति तेऽपि जीवन्ति के मृताः ॥” इत्युद्भटः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत वि।

मृतः

समानार्थक:परासु,प्राप्तपञ्चत्व,परेत,प्रेत,संस्थित,मृत,प्रमीत

2।8।117।2।1

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

मृत नपुं।

तण्डुलादियाचितः

समानार्थक:मृत

2।9।3।1।1

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते। सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत¦ न॰ मृ--भावे क्त।

१ मरणे।

२ तत्तुल्यदुःखजनके याचि-तके वृत्तौ च अमरः। कर्त्तरि क्त।

३ गतप्राणे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत¦ mfn. (-तः-ता-तं)
1. Dead, expired, extinct, defunct.
2. Calcined, reduced, (metals.) n. (-तं)
1. Solicited alms.
2. Death. E. मृ to die, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत [mṛta], p. p. [मृ कर्तरि क्त]

Dead, deceased; ये पराधीनतां यातास्ते वै जीवन्ति के मृताः H.2.22.

As good as dead, useless, inefficacious; मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ Pt.2.98.

Calcined, reduced; मूर्च्छां गतो मृतो वा निदर्शनं पारदो$त्र रसः Bv.1.82.

तम् Death; मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः Mb.12. 181.3.

Food obtained by begging, alms; मृतं तु याचितं भैक्षम् Ms.4.5; see अमृतम् (8). -Comp. -अङ्गम् a corpse. -अण्डः the sun. (-ण्डा) a woman whose offspring dies. -अशन a. being of the age 9 to 1 years. -अशौचम् impurity contracted through the death of a relation; see अशौच. -उद्भवः the sea, ocean.-कल्प, -प्राय a. almost dead, insensible. -कान्तकः a jackal; Nighaṇṭa-ratnākara. -गर्भा (a woman) whose foetus dies. -गृहम् a grave. -चेलम् shroud or garment of the dead (worn by Chāṇḍālas). -जीवन a. reviving the dead. -दारः a widower. -नन्दनः a kind of hall with 58 pillars; Vāstuvidyā. -निर्यातकः one who carries dead bodies to the cemetery; अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये Mb.13.23.19. -पाः a class of persons of the lowest caste (who watch dead bodies, carry them to the cemetery, collect dead men's clothes, &c.); सप्तजातिशतान्येव मृतपाः संभवन्तु ये Rām.1.59.19. -प्रजा (a woman) whose children are dead. -भावः the state of death. -मत्तः, -मत्तकः a jackal. -वस्त्रभृत् a. wearing a dead man's clothes; Ms.1.35. -वासरः the day of anyone's death. -संस्कारः funeral or obsequial rites.-संजीवन a. reviving the dead. (-नम्, -नी) the revival of a dead person. (-नी) a charm for reviving the dead. -सूतकम् bringing forth a still-born child. (-कः) a particular preparation of quicksilver. -स्नानम् ablution after a death or funeral. -हारः, -हारिन् a carrier of the dead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत mfn. dead , deceased , death-like , torpid , rigid RV. etc.

मृत mfn. departed , vanished (as consciousness) MBh.

मृत mfn. vain , useless Ka1v.

मृत mfn. calcined , reduced (said of metals) ib.

मृत n. death MBh. R.

मृत n. = चैत्य, a grave L.

मृत n. begging , food or alms obtained by begging L.

मृत etc. See. p. 827 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=मृत&oldid=503586" इत्यस्माद् प्रतिप्राप्तम्