अभिग्रहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहणम्, क्ली, (अभि + ग्रह + भावे ल्युट् ।) अभिहारः । इत्यमरः ॥ चौर्य्यकरणं । सम्मुखे हरणं । इति तट्टीकायां भरतः ॥ (साहसं । अपचिकीर्षया अतिक्रम्याक्रमणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण नपुं।

आभिमुख्येन_ग्रहणम्

समानार्थक:अभिहार,अभिग्रहण

3।2।17।1।2

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्. अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः॥

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण¦ n. (-णं) Robbing, seizing any thing in presence of the owner. E. अभि before ग्रह to take, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहणम् [abhigrahaṇam], Robbing, seizing in the presence of the owner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिग्रहण/ अभि-ग्रहण n. robbing L.

"https://sa.wiktionary.org/w/index.php?title=अभिग्रहण&oldid=487567" इत्यस्माद् प्रतिप्राप्तम्