आलाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापः, पुं, (आङ् + लप् + घञ् ।) कथोपकथनं । सम्भाषणं । तत्पर्य्यायः । आभाषणं २ । इत्यमरः । (साहित्यदर्पणे, प्रथमपरिछेदः । “काव्यालापाश्च ये केचित् गीतकान्यखिलानि च” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप पुं।

सम्भाषणम्

समानार्थक:आभाषण,आलाप,संविद्,समय

1।6।15।2।2

तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति। स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप¦ पु॰ आ + लप--करणे--घञ्। स्वरसाधनाक्षरे सारिग-मादौ (आलापचारी)
“आलापैरिव गान्धर्ब्बमदीप्यतपदातिभिः” माघः
“आलापैः स्वरसाधनैरक्षरविशेषैः” मल्लि॰। भावे घञ्।

२ कथनमात्रे च”
“काव्यालापाश्च येकेचित् गोतकान्यखिलानि च” विष्णुपु॰ आ + लप-णिच्--अच्।

३ परस्परकथने।
“अये दक्षिणेन पुष्पवाटिकामालापैव श्रूयते” शकु॰। एकस्य कञ्चित् प्रतिकथने तेन तत्कथनप्रेरणात् तं प्रति कथ्यते इतिपरस्परकथनस्य इतरेतरकथनप्रयोज्यत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप¦ m. (-पः)
1. Speaking to, addressing, conversation.
2. Enumera- tion of the questions in an arithmetical or algebraic sum. E. आङ् before लप् to speak, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापः [ālāpḥ], 1 Talking, speaking to, speech, conversation; अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते Ś.1; प्रवसनालाप Amaru. 54; ललितालापे Śrut.36.

Narration, mention.

The seven notes in music (Mar. सा, रि, ग, म, प, ध, नि).

Statement of a question in an arithmetical or algebraical sum.

A question. -पा A particular मूर्च्छना or melody in music.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप/ आ-लाप m. speaking to , addressing

आलाप/ आ-लाप m. speech

आलाप/ आ-लाप m. conversation , communication Pan5cat. Hit. Katha1s. S3ak. etc.

आलाप/ आ-लाप m. the singing or twittering of birds Katha1s.

आलाप/ आ-लाप m. statement of the question in an arithmetical or algebraic sum

आलाप/ आ-लाप m. question

आलाप/ आ-लाप m. a lesson Jain.

आलाप/ आ-लाप etc. See. आ-लप्.

"https://sa.wiktionary.org/w/index.php?title=आलाप&oldid=491305" इत्यस्माद् प्रतिप्राप्तम्