ऐश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर¦ mfn. (-रः-री-रं)
1. Divine, relating to god, &c.
2. Royal, supreme. E. ईश्वर, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर [aiśvara], a. [ईश्वर-अण्] (री f.)

Belonging to or produced by a lord or the Supreme Being, majestic. पश्य मे योगमैश्वरम् Bg.9.5,11.3,9.

Powerful, mighty.

Belonging to Śiva; ऐश्वरं धनुरभाजि यत्त्वया R.11.76.

Supreme, royal.

Divine. -रम् Supremacy, power; ऐकान्तधाम यशसः श्रिय ऐश्वरस्य Bhāg.1.44.13.-री N. of Durgā. -Comp. -कारमिकः A Naiyāyika; Hch.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर mf( ई)n. (fr. ईश्वर) , relating to or coming from a mighty lord or king , mighty powerful , majestic MBh. BhP. Katha1s. etc.

ऐश्वर mf( ई)n. belonging to or coming from शिवRagh. xi , 76 Katha1s. cxvi , 10

ऐश्वर n. supremacy , power , might BhP. x

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a परा gan2a god. Br. IV. 1. ५७.

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर&oldid=494122" इत्यस्माद् प्रतिप्राप्तम्