transducer

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अतिक्रामकम् । सङ्क्रामकम् । इदमुपकरणं ध्वनि:, औष्ण्यं, प्रणोद:, प्रकाश: इत्यादिभौतसङ्केतान् वैद्युतसन्देशे परिवर्तयति, तद्विपरीतम् अपि वा । A device for converting sound, temperature, pressure, light or other signals to an electronic signal or vice-versa.

"https://sa.wiktionary.org/w/index.php?title=transducer&oldid=483491" इत्यस्माद् प्रतिप्राप्तम्