षोडश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडश, [न्] त्रि, (षट् च दश च । “पृषोदरा- दीनि यथोपदिष्टम् ।” ६ । ३ । १०९ । इति साधुः ।) संख्याविशेषः । षडधिका दश । षोल इति भाषा । तद्वाचकौ इन्दुकलामातृका- शब्दौ । इति कविकल्पलता ॥ नित्यबहुवचना- न्तोऽयम् ॥ (यथा, मनुः । ११ । २४९ । “सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहःकृताः ॥”)

षोडशः, त्रि, षोडशानां पूरणः । षोडशन्शब्दात् उट्प्रत्ययेन निष्पन्नः । इति सिद्धान्तकौसुदी । (यथा, भागवते । २ । ९ । ६ । “स्पर्शेषु यत् षौडशमेकविंशं निष्कञ्चनानां नृप यद्धनं विदुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडश¦ पु॰ षोडशानां पूरणः डट्। येन षोडशसङ्ख्या पूर्य्यते

१ तस्मिन्। चन्द्रमण्डलस्य

२ षोडशभागरूपकलायां

३ त्रिपुरासुन्दर्य्याञ्च स्त्री ङीप्।
“काली तारा महाविद्या षोडशी भुवनेश्वरी” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडश¦ mfn. (-शः-शी-शं) Sixteenth. E. षोडशन् sixteen, डट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडश [ṣōḍaśa], a. (-शी f.) Sixteenth; केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते Ms.2.65,86.

षोडश [ṣōḍaśa] शि [śi] क [k], (शि) क a. (-की f.) Consisting of sixteen parts, sixteenfold; षोडशिको देवतोपचारः; षोडशकस्तु विकारः Sā&ndot. K.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडश/ षो--डश etc. See. below.

षोडश/ षो-डश mf( ई)n. ( ifc. f( आ). )the sixteenth , (with अंशor भागm. a 16th part Mn. Ma1rkP. ; ऋषभ-षोडशाः[ Gaut. ] or वृषभ-ष्[ Mn. ix , 124 ] , " 15 cows and one bull ") Br. Gr2S3rS. etc.

षोडश/ षो-डश mf( ई)n. + 16 ChUp.

षोडश/ षो-डश mf( ई)n. consisting of 16 VS. TS. Pan5cavBr. etc.

षोडश/ षो-डश mf( ई)n. Pl. incorrectly for षो-डशन्, 16 Ra1matUp.

षोडश/ षो-डश n. 1/16 AV. VarBr2S.

षोडश in comp. for षो-डशन्below.

"https://sa.wiktionary.org/w/index.php?title=षोडश&oldid=505118" इत्यस्माद् प्रतिप्राप्तम्