आधिक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिक्यम्, क्ली, (अधिक + ष्यञ् ।) अधिकस्य भावः । अधिकत्वं । अतिशयता । यथा । “युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तथा । कन्या च पुंवत् भवति शुक्राधिक्ये पुमान् भवेत्” ॥ इति ज्योतिस्तत्त्वम् ॥ (श्रेष्ठता । उत्कर्षः । प्राब- ल्यम् । यथा साहित्यदर्पणे । १० पः । “आधिक्यमुपमेयस्योपमानात् न्यूनताथवा” । यथा, मनुः ७ । १६९ । “यदावगच्छेदायत्यामाधिक्य ध्रुवमात्मनः” ॥ आधिक्यं नाम यदायुर्वेदे भाष्यभाणे वार्हस्पत्य- मौशनसम् अन्यद्वा प्रतिसम्बधार्थमुच्यते यद्वा पुनः प्रतिसम्बद्धमपि द्विरभिधीयते तत् पुनरुक्त- दोषाधिकं तच्च पुनरुक्तं द्विविधं, अर्थपुनरुक्तं शब्दपुनरुक्तञ्च । तत्रार्थपुनरुक्तं नाम यथा, -- “भेषजमौषधं साधनम्” इति, शब्दपुनरुक्तं “पुनर्भेषजं भेषजम्” इति चरकः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिक्य¦ न॰ अधिकस्य भावः ष्यञ्। अधिकतायाम् अति-शयितायाम्।
“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः” मनुः
“युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तदा। कन्याच पुंवत् भवति शुक्राधिक्ये पुमान् भवेत्” ज्योतिस्तत्त्वम्
“प्रातिपदिकमात्रे लिङ्गमात्राद्याधिक्ये” सि॰ कौ॰
“एव-मेतद्गुणाधिक्यं द्रव्ये द्रव्ये व्यवस्थितम्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिक्य¦ n. (-क्यं) Excess. E. अधिक more, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिक्यम् [ādhikyam], [अधिकस्य भावः ष्यञ्] Excess, abundance, preponderance, high degree; ऋद्धेराधिक्यं समृद्धिः Sk.

Superiority, supremacy; आधिक्यं साधितम् H.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिक्य n. (fr. अधिक) , excess , abundance , superabundance , high degree

आधिक्य n. overweight , preponderance

आधिक्य n. superiority R. Mn. Sus3r. Comm. on Pa1n2. etc.

"https://sa.wiktionary.org/w/index.php?title=आधिक्य&oldid=490782" इत्यस्माद् प्रतिप्राप्तम्