अध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध¦ अव्य॰ अथ वेदे
“सुपांसुलुगित्यादिना” वर्णव्यत्ययः। अथ-शब्दार्थे
“अधा निबद्ध उत्तर” इति ऋ॰

४ ,

१८ ,

९ , अधा
“अथानन्तरमिति” भा॰। अधापीषस्य पोषेणेति य॰

१२ ,

८ , अधेति अव्ययम् अथार्थे
“निपातस्य चेति” पा॰दीर्ष इति वेददीपः। [Page0120-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध [adha] अधा [adhā], अधा ind. Ved. Used like अथ as an inceptive particle in the sense of 'now', 'then', 'afterwards', 'moreover', 'and', 'partly', 'so much the more' &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध or अधाind. , Ved. (= अथ, used chiefly as an inceptive particle) , now , then , therefore , moreover , so much the more , and , partly. अधअधas well as , partly partly.

"https://sa.wiktionary.org/w/index.php?title=अध&oldid=485227" इत्यस्माद् प्रतिप्राप्तम्