कदा

विकिशब्दकोशः तः

कदा (कब)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा, व्य, (किम् + काले दा । “सर्व्वैकान्यकिंयत्तदः- काले दा” । ५ । ३ । १५ ।) कस्मिन् काले । इति व्याकरणम् ॥ कवे कखन इति भाषा ॥ (यथा, ऋग्वेदे १ । ८४ । ८ । “कदा नः शुश्रवद्गिर इन्द्रो अङ्ग” ॥ तथा हितोपदेशे । १ । १२२ । “जातिद्रव्यबलानाञ्च साम्यमेषां मया सह । मत्प्रमुत्वफलं ब्रूहि कदा किन्तद्भविष्यति” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा(कब) ind. When, at what time. E. किम् what, दा aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा [kadā], ind. When, at what time; कदा गमिष्यसि-एष गच्छामि; कदा कथयिष्यसि &c.; when connected with a following अपि it means 'now and then', 'at times', 'sometimes', 'at some time'; न कदापि never; with a following चन it means 'at some time', 'one day', 'at one time or another', 'once'; आनन्दं ब्रह्मणो विद्वान्न विभेति कदाचन; Ms.2.54,144;3.25,11; with a following चित् it means 'at one time', 'once upon a time', 'at some time or other'; अथ कदाचित् once upon a time; R.2.37,12.21; नाक्षैः क्रीडेत्कदाचित्तु Ms.4.74,65,169; कदाचित्-कदाचित् 'now-now'; कदाचित् काननं जगाहे कदाचित् कमलवनेषु रेमे K.58 et seq. [cf. L. quando].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदा ind. (fr. 2. क) , when? at what time? (with following fut. or pres. tense Pa1n2. 3-3 , 5 ) RV. MBh. Pan5cat. etc.

कदा ind. at some time , one day RV. viii , 5 , 22

कदा ind. how? RV. vii , 29 , 3

कदा ind. with a following नु खलु, when about ? MBh. iii

कदा ind. with a following चand preceding यदा, whenever , as often as possible( e.g. यदा कदा च सुनवाम सोमम्, let us press out the सोमas often as may be or at all times RV. iii , 53 , 4 )

कदा ind. with a following चन, never at any time RV. AV. TUp. Hit. etc.

कदा ind. ( irr. also) at some time , one day , once MBh. xiii Katha1s. etc.

कदा ind. न कदा, never RV. vi , 21 , 3 Subh.

कदा ind. न कदा चन, never at any time RV. AV. etc.

कदा ind. कदा चित्, at some time or other , sometimes , once

कदा ind. न कदा चित्, never

कदा ind. कदा-पि, sometimes , now and then

कदा ind. न कदा-पि, never ;([ cf. Zd. kadha ; Gk. ? and ? ; Lat. quando ; Lith. kada4 ; Slav. ku8da.])

"https://sa.wiktionary.org/w/index.php?title=कदा&oldid=508225" इत्यस्माद् प्रतिप्राप्तम्