कल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्यम्, क्ली, (कल्यते आगम्यते । कल गतौ + कर्म्मणि यत् । प्रत्यूषः । इत्यमरः । १ । ४ । २ ॥ (यथा, भागवते ४ । २४ । ७८ । “इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयाच्छ्रावयेन्मर्त्त्यो मुच्यते कर्म्मबन्धनैः” ॥ कलयति मिष्टतां सम्पादयतीति । अघ्न्यादित्वात् यक् ।) मधु । इति हेमचन्द्रः ॥

कल्यः, त्रि, (कलासु साधुः इति यत् ।) सज्जः । (यथा, महाभारते १ । ५ । ३ । कथयस्व कथामेतां कल्याः स्म श्रवणे तव” ॥) निरामयः । इत्यमरः । ३ । ३ । १५९ ॥ वाक्श्रुति- वर्जितः । दक्षः । कल्याणवचनम् । उपायवचनम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्य नपुं।

प्रत्यूषः

समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा

1।4।2।2।3

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

पदार्थ-विभागः : , द्रव्यम्, कालः

कल्य वि।

रोगनिर्मुक्तः

समानार्थक:वार्त,निरामय,कल्य,उल्लाघ

2।6।57।2।3

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

कल्य नपुं।

सज्जः

समानार्थक:कल्य

3।3।160।1।2

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ। आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्य¦ न॰ कलयति चेष्टामत्र अघ्न्या॰ यक्, कल्यते कल--गतौकर्म्मणि यत्, कलासु साधु यत् वा।

१ प्रत्यूषे अमरः

२ मधुनि हेमच॰।

३ निरामये
“यावदेव भवेत् कल्यस्ता-वत् श्रेयः समाचरेत्” मा॰ स॰

५५ अ॰।

४ सज्जे समर्थेउद्युक्ते च त्रि॰ अमरः
“कथयस्व कथामेतां कल्याः स्म श्रवणेतव” भा॰ आ॰

५ अ॰।
“लब्ध्वा रथं धनुश्चैव तथाऽक्षय्येमहे-षुधीः। बभूव कल्यः कौन्तेयः प्रहृष्टः सह्यकर्म्मणि” भा॰आ॰

२२

५ अ॰।
“कल्यौ स्वोभगवन् योद्धुमपि सर्व्वैःसुरासुरैः” भा॰ आ॰

२२

५ अ॰।

५ वाक्श्रुतिवर्जिते(कालावोवा)

६ उपायवचने कल्याणवचने च त्रि॰ मेदि॰।

६ सुरायांस्त्रो मेदि॰

७ शुभात्मिकायां वाण्यां स्त्री अमरः

८ हरी-तक्यां स्त्री शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. Ready, prepared, armed.
2. Healthy, free from sickness.
3. Clever, dexterous.
4. Deaf and dumb.
5. Auspicious, (speech or discourse.)
6. Counselling, monitory.
7. Sound, perfect, free from mental or bodily imperfections. n. (-ल्यं)
1. The dawn or break of day.
2. Yesterday.
3. Tomorrow. nf. (-ल्यं-ल्या)
1. Spirituous liquor.
2. Congratulation, good wishes, annunciation of good tidings. f. (-ल्या) Emblic myrobalan: see हरीतकी। E. कल् to count, &c. यक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्य [kalya], a. [कलयति चेष्टामत्र, कल्-यक्; कल् कर्मणि यत्, कलासु साधु कला-यत् वा Tv.]

Sound, free from sickness, healthy; सर्वः कल्ये वयसि यतते लब्धुमर्थान्कुटुम्बी V.3.1; Y.1.28; यावदेव भवेत्कल्यस्तावच्छ्रेयः समाचरेत् Mb.

Ready, prepared; कथयस्व कथामेतां कल्याः स्मः श्रवणे तव Mb.1.5.3.

Clever.

Agreeable, auspicious (as a discourse); स स्नुषामब्रवीत्काले कल्यवादी महातपाः Mb.11.14.6.

Deaf and dumb.

Instructive.

Perfect in arts; कल्यो निरामये सज्जे दक्षे साधौ कलासु च Nm.

ल्यम् Dawn, daybreak; य इदं कल्य उत्थाय महापुरुषलक्षणम् Bhāg.12.11.26.

To-morrow.

Spirituous liquor.

Congratulation, good wishes.

Good news.

ल्यः means; सामदानादिभिः कल्यैः (आनय) Rām.4.37.9.

Hurling, casting (of missiles); Mb.7.195.3. -Comp. -आशः, -जग्धिः f. the morning meal, breakfast. -पालः, -पालकः a distiller. -वर्तः morning meal, breakfast. भोः सुखं न आमयपरिभूतमकल्यवर्तं च Ś.3. (-तम्) (hence) anything light, trivial, or unimportant; a trifle; ननु कल्यवर्तमेतत् Mk.2 but a trifle; स्त्रीकल्यवर्तस्य कारणेन 4; स इदानीमर्थ- कल्यवर्तस्य कारणादिदमकार्यं करोति 9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्य mf( आ)n. (3. कल्T. )well , healthy , free from sickness(See. अ-क्Gaut. ix , 28 )

कल्य mf( आ)n. hale , vigorous MBh. ii , 347 Naish. Ya1jn5. i , 28

कल्य mf( आ)n. sound , perfect , strong MBh.

कल्य mf( आ)n. clever , dexterous L.

कल्य mf( आ)n. ready or prepared for( loc. or inf. ) MBh.

कल्य mf( आ)n. agreeable , auspicious (as speech) L.

कल्य mf( आ)n. instructive , admonitory L.

कल्य mf( आ)n. deaf and dumb(See. कलand कल्ल) L.

कल्य n. health L.

कल्य n. dawn , morning L.

कल्य n. yesterday L.

कल्य ( अम्, आ) n. f. spirituous liquor L. (See. कदम्बरी)

कल्य n. good wishes , good tidings L.

कल्य n. Emblic Myrobalan( हरीतकीSee. ) , ([ cf. Gk. ?.])

"https://sa.wiktionary.org/w/index.php?title=कल्य&oldid=495432" इत्यस्माद् प्रतिप्राप्तम्