जीवनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनी, स्त्री, (जीवत्यनेनेति । जीव + करणे ल्युट् ङीप् च ।) जीवन्ती । (पर्य्याया यथा, -- “जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) काकोली । डोडी । मेदा । महामेदा । इति राजनिर्घण्टः ॥ यूथी । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनी स्त्री।

जीवन्तिका

समानार्थक:जीवन्ती,जीवनी,जीवा,जीवनीया,मधुस्रवा

2।4।142।1।2

जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा। कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनी¦ स्त्री जीवत्यनेन जीव--करणे ल्युट् ङीष्।

१ का-कोल्यां

२ डोध्यां

३ मेदायां

४ महामेदायां

५ जोषन्त्याञ्च[Page3129-a+ 38] राजनि॰।

६ यूथ्यां शब्दच॰। संज्ञायां कन्। जीवनिकाहरितक्याम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनी f. N. of several plants( जीवन्ती, काकोलि, दोडी, मेदा, महा-मेदा, यूथी) L. (See. अ-; पुरुष-जीव्.)

"https://sa.wiktionary.org/w/index.php?title=जीवनी&oldid=499760" इत्यस्माद् प्रतिप्राप्तम्