workstation

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कार्यस्थानकम् । इदं सर्वप्रयोजनसाधारणसङ्गणकम् एकस्मिन् समये एक: एव जन: उपयोक्तुं शक्नोति । अस्य संसाधनक्षमता सामान्यनैजसङ्गणकस्यापेक्षया अधिका भवति; विशिष्य चित्रसम्पादने तथा युगपत् बहुकार्यानुष्ठाने । A general-purpose computer designed to be used by one person at a time and which offers higher performance than normally found in a personal computer, especially with respect to graphics, processing power and the ability to carry out several tasks at the same time.

"https://sa.wiktionary.org/w/index.php?title=workstation&oldid=483544" इत्यस्माद् प्रतिप्राप्तम्