उपयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्तः, त्रि, (उप + युज् + क्त ।) योग्यः । उचितः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त¦ त्रि॰ उप + युज--क्त।

१ न्याय्ये,

२ रचिते,

३ भुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Proper, right.
2. Adapted to, suitable, appro- priate, useful.
3. Touched by.
4. Taken.
5. Eaten. E. उप before युज् to join, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त [upayukta], p. p.

Attached &c.

Suited, appropriate, fit, right, proper.

Worthy, serviceable, useful.

Eaten, consumed. -क्तः A subordinate officer; Kau. A.2.5; Bhāg.9.2.14; उपयुक्तोदकां भग्नां प्रपां निप- तितामिव Rām.2.114.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त/ उप-युक्त mfn. enjoyed , eaten , consumed MBh. R.

उपयुक्त/ उप-युक्त mfn. employed , applicable

उपयुक्त/ उप-युक्त mfn. suitable , fit , appropriate , useful Katha1s. Ra1jat. Prab. etc.

उपयुक्त/ उप-युक्त mfn. proper , right

उपयुक्त/ उप-युक्त mfn. serviceable

उपयुक्त/ उप-युक्त mfn. worthy S3ak. Hit. Pat. etc.

"https://sa.wiktionary.org/w/index.php?title=उपयुक्त&oldid=493081" इत्यस्माद् प्रतिप्राप्तम्