गड्डरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड्डरिका, स्त्री, (गड्डरः जलप्रवाहः सोऽस्या- मस्तीति । यद्वा गड्डरः मेषपालः तमनुगच्छ- तीति । ठन् टाप् च ।) अज्ञातप्रवाहागम- मूलो धारावाही नदीविशेषः । इति केचित् । मेषयूथैरनुगम्वमाना मेषी । इत्यन्ये । इति काव्यप्रकाशटीकायां महेश्वरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड्डरि(लि)का¦ स्त्री गड्डरं(लं)मेषमनुधावति ठन्। मेषानुगन्त्र्यां

१ मेषपङ्क्तौ। तत्सादृश्यादविच्छिन्नगतौअज्ञातप्रवाहागममूले

२ धारावाहिनि च शब्दचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड्डरिका¦ f. (-का)
1. A sudden rush of water of which the source is unknown.
2. A single ewe preceding a flock of sheep.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गड्डरिका [gaḍḍarikā], [गड्डरं मेषमनुधावति ठन्]

A line of sheep.

A continuous line, stream, current; ˚प्रवाहः a stream of sheep, used to signify 'blindly following other people like a flock of sheep'; cf. इति गड्डरिकाप्रवाहेनैषां भेदः K. P.8.

"https://sa.wiktionary.org/w/index.php?title=गड्डरिका&oldid=498758" इत्यस्माद् प्रतिप्राप्तम्