निर्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यात [niryāta], a.

Gone out, issued &c.

Laid aside (as money).

Conversant with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यात/ निर्- mfn. gone out or forth , issued , etc.

निर्यात/ निर्- mfn. laid aside (as money) MBh.

निर्यात/ निर्- mfn. completely familiar or conversant with( loc. or comp. ) Lalit. ( v.l. निर्-जात).

"https://sa.wiktionary.org/w/index.php?title=निर्यात&oldid=368116" इत्यस्माद् प्रतिप्राप्तम्