निम्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्नम्, त्रि, निकृष्टा म्ना अभ्यासः शीलमत्र । (यद्वा, निकृष्टं म्नातीति । म्ना + कः ।) नीचम् । निचु इति नावाल इति च भाषा ॥ तत्पर्य्यायः । गभीरम् २ गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥ गभीरकम् ४ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ५ । “क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥” पुं, अनमित्रपुत्त्रः । स तु सत्राजितप्रसेनयोः पिता । यथा, भागवते । ९ । २४ । १२ । “शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः । सत्राजितः प्रसेनश्च निम्नस्याथासतुः सुतौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न वि।

गम्भीरम्

समानार्थक:निम्न,गभीर,गम्भीर

1।10।15।1।1

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न¦ त्रि॰ नि + म्ना--क।

१ नीचे

२ गभीरे (नावाल) अमरः।
“पयश्च निम्नाभिमुखं प्रतीपयेत्” कुमा॰
“आपो ननिम्नैरुदभिर्जिगत्नवः” ऋ॰

१० ।

७८ ।


“प्रयाति नि-म्नामिमुखं नवोदकम्” ऋतुसं॰। वृक्षादिषु लतावेष्टना-ज्जाते

२ चिह्नभेदे शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न¦ mfn. (-म्नः-म्ना-म्नं)
1. Deep, profound, (literally or figuratively.)
2. Low.
3. Low land
4. A slope.
5. A gap, a chasm in the ground.
6. A depression. E. नि before, म्ना to mind, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न [nimna], a.

Deep (lit. and fig.); चकितहरिणीप्रेक्षणा निम्न- नाभिः Me.84; Ṛs.5.12; Śi.1.58.

Low, depressed.

म्न Depth, low ground, low land; (कः) पयश्च निम्नाभिमुखं प्रतीपयेत् Ku.5.5; न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् Ś.3.2. (v. l.); Y.2.151; Ṛs.2.13.

A slope, declivity.

A gap, chasm in the ground; यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् Bhāg.5.1.39.

A depression, low part; जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः Māl.4.1.

A mean act (हीनकर्म); निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः Mb.3.19.26. -Comp. -अभिमुख a. flowing downwards; क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्ना- भिमुखं प्रतीपयेत् Ku.5.5. -उन्नत a. low and high, depressed and elevated, uneven. -गतम् a low place.-गा a river, a mountain-stream; उदधेरिव निम्नगाशतेष्व- भवन्नास्य विमानना क्वचित् R.8.8. -नाभि a. slender, thin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न n. (fr. नि, or नम्?) depth , low ground , cavity , depression RV. etc. (609059 नैस्ind. downwards , x , 78 , 5 ; 148 , 5 )

निम्न mf( आ)n. deep( lit. and fig. ) , low , depressed , sunk Var. Ka1v. etc.

निम्न mf( आ)n. ( ifc. )inclined towards L.

निम्न m. N. of a prince BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Anamitra and father of two sons, सत्राजित and Prasena. भा. IX. २४. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIMNA : A Yādava. (Bhāgavata, 9th Skandha).


_______________________________
*3rd word in right half of page 539 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निम्न&oldid=431844" इत्यस्माद् प्रतिप्राप्तम्