उपकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरणम्, क्ली, (उप + कृ + ल्युट् ।) प्रधानाङ्गी- भूतोपकारकद्रव्यम् । नृपादीनां छत्रचामरादि । तत्पर्य्यायः । परिच्छदः २ परिवर्हः ३ तन्त्रम् ४ । इति हेमचन्द्रः ॥ भोजनादौ व्यञ्जनादि ॥ यथा । “तस्मादन्नं प्रधानं पूपादिकन्तु उपकरणत्वेन शक्तानामावश्यकम्” । इति श्राद्धतत्त्वम् ॥ पूजादौ नैवेद्यादि । मृगबन्धनादौ जालादि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण¦ न॰ उपक्रियतेऽनेन उप--कृ--ल्युट्।

१ प्रधानसाधकेऽङ्गे यथान्नभोजनादौ व्यञ्जनादि, शयने खट्वादि, स्ना-नेऽनुलेपनादि, पूजायां पुष्पादि यागे पश्वादि।
“यश्चवेश्म शुभं दद्यात् सर्वोपकरणान्वितम्” शु॰ त॰ नन्दिपु॰।
“भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्” या॰ स्मृ॰।

२ नृपादीनां छत्रचामरादिपरिच्छेदे च। उपगतः करणम्अत्या॰ स॰।

३ इन्द्रियानुगते त्रि॰ विभक्ष्यर्थे सामीप्येवाऽव्ययी॰।

३ करणे इत्यर्थे

४ इन्द्रियसामीप्ये च अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण¦ n. (-णं)
1. Apparatus, paraphernalia, as the vessels and offer- ings at a sacrifice.
2. Implements, machines.
3. The insignia of royalty.
4. Sauces, condiments.
5. Helping, assisting.
6. Object of art or science, fabricating, composing, &c.
7. Means of subsistence, any thing supporting life. E. उप implying command or help, कृ to make, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरणम् [upakaraṇam], 1 Doing service or favour, helping, assisting.

Material, implement, instrument, means; यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् Bṛi. Up.2.4.2.; स्वेषूपकरणेषु U.5; ˚द्रव्यम् Mk.3; उपकरणीभावमायाति U.3.3 serve as helping instruments, or assistants; परोप- कारोपकरणं शरीरम् K.27; so स्नान˚ bathing materials; Pt.1; व्यायाम˚ athletic materials; आत्मा परोपकरणीकृतः H.2.24; K.8,12,198,24; Y.2.276, Ms.9.27.

An engine, machine, apparatus, paraphernalia (in general).

Means of subsistence, anything supporting life.

A means or expedient; कर्म˚, वेद˚, यज्ञ˚ &c.

Fabricating, composing, elaborating.

The insignia of royalty.

The attendants of a king.-Comp. -अर्थ a. Suitable, requisite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण/ उप-करण etc. See. उप-1. कृ.

उपकरण/ उप-करण n. the act of doing anything for another , doing a service or favour , helping , assisting , benefiting Pan5cat. Sa1h. Subh. etc.

उपकरण/ उप-करण n. instrument , implement , machine , engine , apparatus , paraphernalia (as the vessels at a sacrifice etc. ) Ka1tyS3r. S3a1n3khGr2. Ya1jn5. Mn. etc.

उपकरण/ उप-करण n. anything added over and above , contribution , expedient

उपकरण/ उप-करण n. means of subsistence , anything supporting life

उपकरण/ उप-करण n. any object of art or science

उपकरण/ उप-करण n. anything fabricated Mn. Sus3r. Katha1s. Car. etc.

उपकरण/ उप-करण n. the insignia of royalty W.

उपकरण/ उप-करण n. the attendants of a king L.

"https://sa.wiktionary.org/w/index.php?title=उपकरण&oldid=236718" इत्यस्माद् प्रतिप्राप्तम्