व्याकुलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुलता¦ f. (-ता) Perplexity, agitation, alarm. E. तल् added to the last; also with त्व, व्याकुलत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुलता/ व्य्-आकुल---ता f. perturbation , agitation , bewilderment , alarm Katha1s. Pan5cat. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=व्याकुलता&oldid=298374" इत्यस्माद् प्रतिप्राप्तम्