प्राप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्तिः, स्त्री, (प्र + आप् + क्तिन् ।) उदयः । (यथा, महाभारते । १४ । ४८ । ३ । “गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥”) धनादिवृद्धिः । अधिगमः । लाभः । इत्यमर- भरतौ ॥ प्रापणम् । (यथा, मनुः । ९ । १०३ । “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥”) संहतिः । इति शब्दरत्नावली ॥ अणिमाद्यष्टैश्व- र्य्यान्तर्गतैश्वर्य्यविशेषः । स च अभीप्सितप्राप- णम् । इति हेमचन्द्रो भरतश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति स्त्री।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।3।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

प्राप्ति स्त्री।

उदयः

समानार्थक:प्राप्ति

3।3।69।1।1

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : , क्रिया

प्राप्ति स्त्री।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

3।3।69।1।1

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति¦ स्त्री प्र + आप--भावे क्तिन्।

१ उदये

२ धनादिवृद्धौ

३ लाभे च अमरः।

४ प्रापणे

५ संहतौ शब्दरत्ना॰ अणि-माद्यष्टविधैश्वर्य्यमध्ये

६ ऐश्वर्य्यभेदे ऐश्वर्य्यशब्दे दृश्यम्। बार्हद्रथजरासन्ध्यनृपसुताभेदे

७ कंसकलत्रभेदे भा॰ स॰

१३ अ॰। हरिवं॰

९१ अ॰
“अप्राप्तस्यैव या प्राप्तिः सैवसंयोग उच्यते” भामा॰ उक्ते

८ संयोगस्वरूपे द्रव्यगुणमेदेच। सा॰ द॰ उक्ते

९ मुखाङ्गभेदे
“युक्तिः प्राप्तिः समाधान-मिति” मुखाङ्गान्युद्दिश्य
“संप्रधारणा चार्थानां युक्तिः,प्राप्तिः सुखागमः” लक्षिता। कामस्य भार्य्याभेदे भा॰आ॰

३६ अ॰। नील॰ ता॰ उक्ते

८ सहमभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति¦ f. (-प्तिः)
1. Gain, profit.
2. Acquiring, getting, obtaining.
2. Im- provement, success.
4. Rise, ascent.
5. Collection, assemblage, quantity.
6. Happy denouement, successful termination of a plot.
7. Guessing, discovering from a hint.
8. One of the eight super- human faculties, the power of obtaining everything. E. प्र before, आप् to get or obtain, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्तिः [prāptiḥ], f.

Obtaining, acquisition gain, attainment, profit; द्रव्य˚, यशः˚, सुख˚ &c.; अप्राप्तस्यैव या प्राप्तिः सैव संयोग उच्यते Bhāṣā. P.

Reaching or attaining to.

Arrival, coming to.

Finding, meeting with.

Range, reach.

A guess, conjecture.

Lot, share, portion.

Fortune, luck.

Rise, production.

The power of obtaining anything (one of the eight Siddhis, q. v.).

Union, collection (संहति).

The result of actions done in a former life.

Fate, destiny; पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति Pt.2.127.

Being valid, holding good, application (as of a rule).

The successful termination of a plot (सुखागम).

(In Rhet.) A conjecture based on the observation of a particular thing.

(In astrol.) N. of the 11th lunar mansion.-Comp. -आशा the hope of obtaining anything (regarded as part of the development of the plot of a play); उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवा S. D.6.-समम् a particular Jāti in Nyāya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति/ प्रा f. advent , occurrence AV. Ya1jn5. Pan5cat.

प्राप्ति/ प्रा f. reach , range , extent Su1ryas.

प्राप्ति/ प्रा f. reaching , arrival at( comp. ) R.

प्राप्ति/ प्रा f. the power (of the wind) to enter or penetrate everywhere BhP.

प्राप्ति/ प्रा f. the power of obtaining everything (one of the 8 superhuman faculties) Ma1rkP. Vet. MWB. 245

प्राप्ति/ प्रा f. saving , rescue or deliverance from( abl. ) Ratna7v.

प्राप्ति/ प्रा f. attaining to , obtaining , meeting with , finding , acquisition , gain Mn. MBh. etc.

प्राप्ति/ प्रा f. the being met with or found Nya1yas. Sch.

प्राप्ति/ प्रा f. discovery , determination Su1ryas.

प्राप्ति/ प्रा f. obtainment , validity , holding good (of a rule) Ka1tyS3r. Pa1n2. APra1t.

प्राप्ति/ प्रा f. (in dram. ) a joyful event , successful termination of a plot( Das3ar. )

प्राप्ति/ प्रा f. a conjecture based on the observation of a particular thing. Sa1h.

प्राप्ति/ प्रा f. lot , fortune , luck S3vetUp. MBh.

प्राप्ति/ प्रा f. (in astrol. ) N. of the 11th lunar mansion Var.

प्राप्ति/ प्रा f. a collection(= संहति) L.

प्राप्ति/ प्रा f. N. of the wife of शम(son of धर्म) MBh.

प्राप्ति/ प्रा f. of a daughter of जरा-संधHariv. Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of जरासन्ध and queen of Kamsa. After Kamsa's death she went to her father's house and reported the circumstance under which he was killed. भा. X. ५०. 1-2; Vi. V. २२. 1.
(II)--a siddhi devi. Br. IV. १९. 4; ४४. १०८. [page२-445+ २६]
(III)--one of the eight योगैश्वर्यस् Va1. १३. 3, १३.
(IV)--one of the ten branches of the सुपार group of Devas. वा. १००. ९४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĀPTI : A wife of Kaṁsa. Kaṁsa had two wives and the other was called Asti. (10th Skandha, Bhāgavata).


_______________________________
*9th word in left half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्राप्ति&oldid=433414" इत्यस्माद् प्रतिप्राप्तम्