अनुमति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमतिः, स्त्री, (अनु + मन् + भावे क्त्विन् । कला- हीनत्वेऽपि पूर्णिमाविहितयागादिकरणाय अनु- ज्ञायतेऽस्यां अनु + मन् + अधिकरणे क्तिन् ।) सम्मतिः । अनुज्ञा । न्यूनेन्दुकला पूर्णिमा । चतु- र्द्दशीयुक्ता पूर्णिमा । इति मेदिनी ॥ (“कुह्वै चैवानुमत्यै च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः” ॥ इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति स्त्री।

एककलाहीनचन्द्रयुक्ता_पूर्णिमा

समानार्थक:कलाहीन,अनुमति

1।4।8।1।2

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति¦ स्त्री अनु + मन--क्तिन्। अनुज्ञायाम्।
“अनुमत्याव्यपेयादिति” स्मृतिः। अनुमन्यते कलाहीनत्वेऽपिपृर्णिमाविहितयागादिकरणायानुज्ञायते ऽस्याम् अधिकरणेक्तिन्। कलाहोनचन्द्रवत्यां शुक्लचतुर्दशीयुतपूर्ण्णिमातिथौ। अनुमतो राकेति देवपत्न्याविति नैरुक्ताः पौर्णमास्यावितियाज्ञिका या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेतिविज्ञायते॥ अनुमतिरनुमननात्।
“अनुमतिराकासिनी-बालीवु हूभ्यश्चरव” इति का॰

१८ ,

६ ,

२१ , कुह्वै
“चैवानुमत्यैच प्रजापतय एव चेति” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमतिः [anumatiḥ], f.

Permission, consent, approval, assent.

The 15th day of the moon's age on which she rises one digit less than full, when the gods and manes receive oblations with favour; personified as a goddess or worshipped in the Rājasūya sacrifice (कलाहीन- चन्द्रवती शुक्लचतुर्दशीयुतपूर्णिमातिथिः); अनुमत्यै हविरष्टाकपालं पुरोडाशं निर्वपति Śat. Br.; Ms.3.86-87. -Comp. -प्रत्रम् a deed expressing assent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति/ अनु-मति f. assent , permission , approbation

अनुमति/ अनु-मति f. personified as a goddess RV. AV. etc.

अनुमति/ अनु-मति f. the fifteenth day of the moon's age (on which it rises one digit less than full , when the gods or manes receive oblations with favour)

अनुमति/ अनु-मति f. also personified as a goddess VP. , oblation made to this goddess.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of श्रद्धा and अङ्गीरस्. फलकम्:F1:  भा. IV. 1. ३४.फलकम्:/F Wife of धाता and mother of पूर्णिमा. फलकम्:F2:  Ib. VI. १८. 3.फलकम्:/F
(II)--a R. in शाल्मलिद्वीप. भा. V. २०. १०. [page१-059+ ३०]
(III)--a शक्ति devi1 on the षोडशपत्राब्ज। Br. IV. ३२. १२.
(IV)--a time in the evening of प्रतिपद com- prising two लवस्। फलकम्:F1:  M. १३३. ३६; १४१. ३३, ४० and ५१; वा. ५६. ३५, ५५.फलकम्:/F The day when one digit of the moon is deficient, fit for making gifts. फलकम्:F2:  Vi. II. 8. ८०.फलकम्:/F
(V)--one of the भार्गव-gotraka1ras. M. १९५. २८.
(VI)--a daughter of स्मृति and अङ्गिरस्; फलकम्:F1:  वा. २८. १५; Vi. I. १०. 7.फलकम्:/F the name of the first पूर्णिमा। फलकम्:F2:  वा. ५०. २०१; Br. II. ११. १८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anumati : f.: Name of the first Paurṇamāsī day (when the Paurṇamāsī extends to two days; see Ait. Br. 32. 9 and Nirukta 11. 29).

She, personified, arrived at the river Sarasvatī to be present at the investiture of Kumāra as the general of the gods 9. 44. 12, 16; she served as one of the reins (yoktrāṇi) of the horses of Śiva's chariot when it was made ready for his fight with the Tripuras 8. 24. 74.


_______________________________
*1st word in left half of page p230_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anumati : f.: Name of the first Paurṇamāsī day (when the Paurṇamāsī extends to two days; see Ait. Br. 32. 9 and Nirukta 11. 29).

She, personified, arrived at the river Sarasvatī to be present at the investiture of Kumāra as the general of the gods 9. 44. 12, 16; she served as one of the reins (yoktrāṇi) of the horses of Śiva's chariot when it was made ready for his fight with the Tripuras 8. 24. 74.


_______________________________
*1st word in left half of page p230_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमति स्त्री.
द्रवीभूत घृत की आहुति वाली देवता (देवी) का नाम, शां.श्रौ.सू. 4.2०.6।

"https://sa.wiktionary.org/w/index.php?title=अनुमति&oldid=486233" इत्यस्माद् प्रतिप्राप्तम्