आघात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघातः, पुं, (आङ् + हन् + घञ्) बधस्थानं । इति त्रिकाण्डशेषः ॥ हननं । छेदनं । चोट कोप इत्यादि भाषा ॥ (यथा साहित्यदर्पणे । “पादा- घातादशोकं विकसति वकुलं योषितामास्य- मद्यैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघात¦ पु॰ आ + हन--घञ्।

१ बधे

२ आहनने

३ ताडने चतीव्राघातप्रतिहततरु स्वन्धलग्नैकदन्तः” मेघ॰।
“अभ्य-स्यन्ति तटाघातं निर्जितैरावतागजाः” कुमा॰।
“सूत्रा-घातःस उच्यते” सुश्रुतः। आधारे धञ्।

४ बधस्थाने।
“आघातं नीयमानस्य बध्यस्येव”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघात¦ m. (-तः)
1. Killing, striking.
2. A blow, a wound.
3. A slaughter- house, a place for killing animals or victims. E. आङ्, हन to kill or injure, in the participial form; घ is substituted for ह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघातः [āghātḥ], See under आहन्.

आघातः [āghātḥ], [आ-हन्-घञ्]

Striking, striking against; अभ्यस्यन्ति तटाघातम् Ku.2.5; U.5.9.

A blow, stroke; तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः Ś.1.32; कठिन- कुचतट˚ Amaru.55; पवन˚, पाद˚ &c.

A wound.

Killing; प्राणाघातान्निवृत्तिः Bh.2.26; Y.3.275.

One who beats or strikes.

A misfortune, distress.

Retention of urine (मूत्राघात).

A slaughter-house; आघातं नीयमानस्य वध्यस्येव पदे पदे H.4.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आघात/ आ-घात m. ( आ-हन्) ifc. " a striker , beater "(See. आडम्बरा-घ्and दुन्दुभ्याघ्)

आघात/ आ-घात m. striking

आघात/ आ-घात m. a stroke , blow with or on (in comp. ) MBh.

आघात/ आ-घात m. killing Ya1jn5. iii , 275

आघात/ आ-घात m. retention (of urine etc. ) Sus3r. , (See. मूत्रा-घ्)

आघात/ आ-घात m. misfortune , pain L.

आघात/ आ-घात m. place of execution BhP. Hit.

आघात/ आ-घात m. a slaughter-house Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=आघात&oldid=490393" इत्यस्माद् प्रतिप्राप्तम्