विपरीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीतः, त्रि, (वि + परि + इ + क्तः ।) विप- र्य्ययः । उल्टा इति भाषा ॥ तत्पर्य्यायः । प्रतिसव्यः २ प्रतिकूलः २ अपसव्यः ४ अपष्टुः ५ विलोमकः ६ । इति जटाधरः ॥ प्रसव्यम् ७ पराचीनम् ८ प्रतीपम् ९ । इति शब्दरत्ना- वली ॥ (यथाच शङ्करदिग्विजये । “मत्तो जातः कलञ्जाशी विपरीतानि भाषसे । सत्यं ब्रवीषि पितृवत् त्वत्तो जातः कलञ्जभुक् ॥” मुमूर्षुः । यथा, रामायणे । ६ । १७ । १५ । “स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥”) षोडशरतिबन्धान्तर्गतदशभबन्धः । यथा, -- “पादमेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम् । नारीषु रमते कामी विपरीतस्तु बन्धकः ॥” इति रतिपञ्जरी ॥ अपिच । “पादमेकमूरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् । कामिन्याः कामयेत् कामी बन्धः स्याद्विपरी- तकः ॥” इति स्मरदीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत¦ त्रि॰ वि + परि + इण--क्त।

१ प्रतिकूले जटा॰।

२ त्यक्त-क्रमे च

३ कामुक्यां स्त्री

४ नारीणां पुरुषायितरसणे नं
“म-हाकालेन च समं विपरीतरतातुराम्” कर्पूरस्तवः।
“पाद-मेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम। नारीपु रमतेकामी विपरीतस्तु बन्धक” रतिम॰ उक्ते

५ रतिबन्धभेदे। [Page4911-b+ 38] संज्ञायां कम्।
“पादमेकमूरा कत्वा द्वितीयं स्कन्धसंस्थि-तम्। कामिनीं कामयेत् कामी बन्धः स्यात् विपरीतकः” स्मरदीपिकोक्ते रतिमन्धभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत¦ mfn. (-तः-ता-तं)
1. Reverse, inverse, opposite, contrary.
2. Wrong, incorrect.
3. Crossed.
4. Disagreeable, inauspicious. f. (-ता) A lewd woman, a dishonest wife. m. (-तः) A particular mode of coitus. E. वि and परि implying contrariety or adverse, before इत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत [viparīta], a.

Reversed, inverted.

Contrary, opposite, reverse, inverse; राज्येन किं तद्विपरीतवृत्तेः R.2.53.

Wrong, contrary to rule.

False, untrue; विपरी- तार्थविदो हि योषितः Bv.2.177.

Unfavourable, adverse.

Cross, acting in an opposite manner; विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः Rām.2.21.3.

Disagreeable, inauspicious. -तः A particular mode of sexual enjoyment.

ता An unchaste or faithless wife.

A perverse woman. -Comp. -कर, -कारक, -कारिन्, -कृत् a. A perverse, acting 'in a contrary manner; स्तौतिरत्र विपरीत- कारकः Śi.14.66. -चेतस्, -मति a. having a perverted mind. -रतम् inverted sexual intercourse; अद्यापि तत् कनककुण्डलघृष्टगण्डमास्यं स्मरामि विपरीतरताभियोगे Ch. P.12; cf. परुषायित. -लक्षणा ironical description of a thing by mentioning its contrary properties.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपरीत/ वि-परी mfn. turned round , reversed , inverted A1s3vS3r. Nir. etc.

विपरीत/ वि-परी mfn. being the reverse of anything , acting in a contrary manner , opposite , contrary to( abl. ) Ka1v. Katha1s. etc.

विपरीत/ वि-परी mfn. going asunder or in different directions , various , different Kat2hUp.

विपरीत/ वि-परी mfn. perverse , wrong , contrary to rule MBh. Ka1v. etc.

विपरीत/ वि-परी mfn. adverse , inauspicious , unfavourable ib.

विपरीत/ वि-परी mfn. false , untrue Bha1m.

"https://sa.wiktionary.org/w/index.php?title=विपरीत&oldid=263145" इत्यस्माद् प्रतिप्राप्तम्