चाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाय, ऋ ञ निशामे । अर्च्चे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ऋ, अचचायत् । ञ, चायति चायते । निशाम इति चाक्षुषज्ञानम् । तं पर्व्वतीयाः प्रमदाश्चचायिरे । इति माघः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाय¦ निशाने (चाक्षुषज्ञाने) पूजने च सक॰ उभ॰ वट्। चायति ते आचायीत् अचासीत् अचायिष्ट अचास्त-ऋदित्। अचचायत् त।
“तं पर्ब्बतीया प्रमदाश्च-चायिरे” माघः।
“अनाद्यनन्तं महतः परं ध्रुवं नि-चाय्य तं मृत्युमुखात् प्रमुच्यते” कठोप॰। यङि चेकी-यते। चायश्चिभावः। अपचितिः अपचित।

चाय¦ त्रि॰ चयस्य विकारः ताला॰ अण्। चयमये स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाय (ऋ) चायृ¦ r. 1st cl. (चायति-ते)
1. To worship, to revere.
2. To discern, to perceive. भ्वा-सक-उभ-वेट् |

"https://sa.wiktionary.org/w/index.php?title=चाय&oldid=499551" इत्यस्माद् प्रतिप्राप्तम्