कृपाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणः, पुं, (कृपां नुदति प्रेरयति दूरीकरोतीत्यर्थः । नुद प्रेरणे + अन्येभ्योऽपीति डः । पूर्ब्बपदादिति णत्वम् ।) खड्गः । इत्यमरः । २ । ८ । ८९ ॥ (यथा, कालिकापुराणे । “जघान दैत्यमतिरक्तलोचना कृपाणपाशाङ्कुशशूलपट्टिशैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाण पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

2।8।89।2।4

तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्.।

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

 : विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाण¦ पु॰ कृपां नुदति नुद--ड संज्ञायां णत्वम्।

१ खङ्गेअमरः। गौरा॰ ङीष्।

२ कर्त्तर्य्याम् स्त्री अमरः।

३ छुरिकायाम् स्त्री मेटि॰। स्वार्थे क। कृपाणक। खडगेपु॰टाप् अत इत्त्वम्। कृपाणिका छुरिकायां स्त्री हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाण¦ m. (-णः) A sword, a scymitar or sacrificial knife. f. (-णी)
1. A knife.
2. A shears or scissors.
3. A dagger. E. कृपा mercy, नुद् to destroy, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणः [kṛpāṇḥ], [कृपां नुदति नुद्-ड संज्ञायां णत्वम् Tv.]

A sword; स पातु वः कंसरिपोः कृपाणः Vikr.1.2; कृपणस्य कृपाणस्य च केवलमाकारतो भेदः Subhāṣ; Ks.53.87.

A knife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाण m. ( Pa1n2. 7-2 , 18 Pat. )a sword Das3. Prab.

कृपाण m. a sacrificial knife W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाण पु.
तलवार, खंजर, आप.श्रौ.सू. 18.1०.21.

"https://sa.wiktionary.org/w/index.php?title=कृपाण&oldid=497111" इत्यस्माद् प्रतिप्राप्तम्