धैर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धैर्यम् [dhairyam], [धीरस्य भावः कर्म वा ष्यञ्]

Firmness, durability, strength, constancy, steadiness, stability, fortitude, courage; धैर्यमवष्टभ्य Pt.1; विपदि धैर्यम् Bh.2.63;

Calmness, composure.

Gravity, patience.

Inflexibility. उदस्य धैर्यं दयितेन सादरम् Ki.8.5.

Boldness, forwardness; तस्मादस्याः कुमुदविशदार्न्यहसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि Me.4. (धार्ष्ट्य Malli.). -Comp. -कलित a. steady, calm; अवधीर्य धैर्यकलिता दयितम् Śi.9.59.-वृत्तिः Steady conduct, composure; संजातवेपथुभिरुज्झित- धैर्यवृत्तिरिच्छामि चैनमदयं परिरब्धुमङ्गैः V.5.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धैर्य n. (1. धीर)intelligence , forethought ( opp. to माल्व्य) VS. Ka1t2h.

धैर्य n. (2. धीर)firmness , constancy , calmness , patience , gravity , fortitude , courage , ( र्यं-कृor अव-लम्ब्or आ-लम्ब्, to compose one's self , gather courage) MBh. Ka1v. etc.

धैर्य n. precision of diction S3iksh.

"https://sa.wiktionary.org/w/index.php?title=धैर्य&oldid=500507" इत्यस्माद् प्रतिप्राप्तम्