प्रथमज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथमज¦ त्रि॰ प्रथमं जायते जन--ड।

१ पूर्वजाते

२ प्रथमगर्भजातेपुं स्त्री॰ यजु॰

१६ ।

२५ जन--क्त। प्रथमजात त्रत्रार्थे त्रि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथमज/ प्रथम--ज mfn. firstborn , a firstling

प्रथमज/ प्रथम--ज mfn. original , primary RV. etc.

प्रथमज/ प्रथम--ज mfn. ( -ज) , being the issue of the first( i.e. -ffirst-mentioned) marriage Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=प्रथमज&oldid=502099" इत्यस्माद् प्रतिप्राप्तम्