scheduler

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुसूचिकारम् । कालनिर्णायकम् । कालबन्धकम् । कारकसंविधासु अथवा अनुप्रयोगेषु अन्तर्भूत: अयं विधि: पूर्वनिर्धारितसमये अथवा वेलायां स्वयङ्कारितया काञ्चित् प्रक्रियां प्रवर्तयति । In operating systems or applications, a procedure or utility that automatically initiates a process at a given date, time or both

"https://sa.wiktionary.org/w/index.php?title=scheduler&oldid=483409" इत्यस्माद् प्रतिप्राप्तम्