सहज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहजः, पुं, (सह जायते इति । जन + डः ।) सहोदरः । इत्यमरः । २ । ६ । ३४ ॥ निसर्गः । सहोत्थे, त्रि । इति मेदिनी ॥ (यथा, रघुः । ८ । ४३ । “विललाप स वाष्पगद्गदं सजहामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिषु ॥”) जन्मलग्नात् तृतीयस्थानम् । यथा, -- “सुतमदननवान्त्ये पूर्णदृष्टिः सुरारि- र्युगलदशमराशौ दृष्टिपादत्रयार्हः । सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहज पुं।

एकोदरभ्राता

समानार्थक:समानोदर्य,सोदर्य,सगर्भ्य,सहज

2।6।34।1।4

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहज¦ पु॰ सह जायते जन--ड।

१ सहोदरे अमरः

२ निस-र्गजे स्वभावसिद्धे च
“सहजप्राकृतावपि” माघः।

३ सहो-त्थिते त्रि॰ मेदि॰ ज्योतिषोक्ते जन्मलग्नात्

४ तृतीय-स्थाने। तत्र भ्रातुः शुभादिचिन्तनात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहज¦ mfn. (-जः-जा-जं)
1. Co-existent, cognate, born or produced toge- ther.
2. Innate, inherent, natural. m. (-जः)
1. A brother of whole blood.
2. The natural state or disposition. E. सह with, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहज/ सह--ज mf( आ)n. born or produced together or at the same time as( gen. ) TS. Mn. Katha1s.

सहज/ सह--ज mf( आ)n. congenital , innate , hereditary , original , natural( ibc. , by birth , " by nature " , " naturally " ; with देशm. " birthplace " , " home ") MBh. Ka1v. etc.

सहज/ सह--ज mf( आ)n. always the same as from the beginning Hariv. 4238

सहज/ सह--ज m. natural state or disposition (said to be also n. ) L.

सहज/ सह--ज m. a brother of whole blood L.

सहज/ सह--ज m. N. of various kings and other men MBh. Ra1jat. etc.

सहज/ सह--ज m. of a Tantric teacher Cat.

सहज/ सह--ज n. N. of the third astrol. mansion (said to be also m. ) VarBr2S.

सहज/ सह--ज n. emancipation during life Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHAJA : A Cedi King. (Udyoga Parva, Chapter 74, Verse 16).


_______________________________
*3rd word in left half of page 665 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहज&oldid=439884" इत्यस्माद् प्रतिप्राप्तम्