ईर्ष्यालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यालुः, त्रि, (ईर्ष्यां लाति । ईर्ष्या + ला + डु ।) ईर्षाविशिष्टः । अक्षान्तियुक्तः । तत्पर्य्यायः । कुहनः २ इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिणी । “दिवसे सन्निधानेन पेशुनप्रेरणा यदि । ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्य्यते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यालु¦ त्रि॰ ईर्ष्यां लाति ला--बा॰ डु। ईर्ष्यायुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यालु¦ mfn. (-लुः-लुः-लु) Envious. E. ईर्ष्य and आलुच् affix; also written ईर्षालु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यालु mfn. envious , jealous.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्यालु&oldid=492036" इत्यस्माद् प्रतिप्राप्तम्