सामग्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामग्री, स्त्री, (समग्रस्य भावः ष्यञ् । अभि- धानात् स्त्रीत्वम् । ङीष् । यलोपः) कारण- समूहः । यथा, -- “सामग्री चेन्न फलविरहो व्याप्तिरेवेति तत्त्वम्” इति पदाङ्कदूतः ॥ द्रव्यम् । यथा, -- “एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहः समुपोषणम् ॥” इति लघुहारीतवचनात् पाकपात्राभावः पाक- सामग्र्यभावोपलक्षणम् । इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामग्री¦ स्त्री समग्रस्य भावः ष्यञ् स्त्रीत्वपक्षे ङीष् ङीषियलोपः।

१ समस्ततायाम्। स्त्रोत्वाभावपक्षे सामग्र्य त-त्रार्थे न॰।
“प्रायेण सामग्य्रविधौ गुणानाम्” कुमारः। स्वार्थे ष्यञ्।

२ करणसमूहे

३ द्रव्ये च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामग्री¦ f. (-ग्री)
1. Collection or assemblage of materials, apparatus.
2. Provision. E. See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामग्री [sāmagrī], [समग्रस्य भावः ष्यञ् स्त्रीत्वपक्षे ङीषि यलोपः Tv.]

A collection or assemblage of materials, apparatus, furniture; इतीयं सामग्री भवति हरभक्तिं स्पृहयताम् Bh.3.155.

Effects, goods.

Stock, provision.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामग्री f. (fr. सम्-अग्र)totality , entirety , completeness , ( esp. ) a complete collection or assemblage of implements or materials , apparatus , baggage , goods and chattels , furniture , effects Ra1jat. Katha1s. Sarvad.

सामग्री f. a means for( का ते सामग्री, " what means have you at your disposal? ") Hit.

"https://sa.wiktionary.org/w/index.php?title=सामग्री&oldid=505528" इत्यस्माद् प्रतिप्राप्तम्