जगल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगलः, पुं, (पुनःपुनरतिशयेन वा गलतीति । गल क्षरणे + यङ्लुगन्तात् अच् । संज्ञापूर्ब्बक- त्वात् “दीर्घोऽकितः ।” ७ । ४ । ८३ । इति न दीर्घः । यद्वा, जन् + डः । जः जातः सन् गलति निर्गच्छ- तीति । गल + अच् ।) सुराकल्कम् । मेया इति भाषा ॥ तत्पर्य्यायः । मेदकः २ । इत्य- मरः । २ । १० । ४२ ॥ (यथा, शार्ङ्गधरे मध्य- खण्डे दशमेऽध्याये । “तदधो जगलो ज्ञेयो मेदको जगलाद्घनः ॥”) मदनवृक्षः पिष्टमद्यम् । (तद्गुणा यथा, -- “शूलप्रवाहिकाटोपकफवातार्शसां हितः । जगलो ग्राहिरूक्षोष्णः शोफघ्नो भुक्तपाचनः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “ग्राह्युष्णो जगलः पक्ता रूक्षस्तृद्कफशोफहृत् । हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥) धूर्त्ते त्रि । इति मेदिनी । ले, ९१ ॥ कवचः । रलयोरैक्यात् ॥ गोमये, क्ली । इति रत्नमाला ॥ (यथा, वैद्यकरत्नमालायाम् । “गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल पुं।

सुराकल्कः

समानार्थक:मेदक,जगल

2।10।41।2।5

मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल¦ पु॰ जन--ड गल--अच् कर्म्मधा॰।

१ सुराकल्के(मेओया) अमरः

२ मदनवृक्षे

३ पिष्टमद्ये

४ धूर्त्ते त्रि॰मेदि॰ कवचे न॰ हेम॰। गोमये न॰ रत्नमाला। तत्रसुराकल्कगुणाः भावप्र॰ उक्ता यथा
“ग्राह्युष्णोऽजगलःपक्ता रूक्षतृट्कफ शोफहृत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल¦ m. (-लः)
1. Vinous liquor for distilling.
2. Armour: see the pre- ceding. E. गल् to ooze, अच् affix, and the root reduplicated; other- wise ल interchanged with रः see जगर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल [jagala], a.

Rough, tricky, knavish.

Dark, black.

लम् Cowdung.

An armour.

A kind of liquor (m. also in the last two senses).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगल mfn. fraudulent L.

जगल m. a kind of spirituous liquor (or fluid suitable for distillation L. ) Car. i , 27 Sus3r. i , 45 , 10 , 10 ; 10 Bhpr.

जगल m. Vangueria spinosa L.

जगल m. = गरW.

जगल n. = छगणL.

"https://sa.wiktionary.org/w/index.php?title=जगल&oldid=375842" इत्यस्माद् प्रतिप्राप्तम्