तत्त्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्व नपुं।

विलम्बितनृत्यगीतवाद्यम्

समानार्थक:तत्त्व

1।7।9।1।1

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्. तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्व(त्व)¦ न॰ तस्य भावः, तन--क्विप् तुक् ततो भावो वा त्व वातलोपः।

१ याथार्थ्ये,

२ स्वरूपे,

३ ब्रह्मणि च अमरः

४ अना-रोपितस्वरूपे, परमात्मनि,
“तदिति सर्वनाम सर्वं च ब्रह्मतस्य नाम सर्वनाम तस्य भावः। सर्वस्मिन् दृश्ये बाध्यमाने-ऽपि तद्बाधाधिष्ठानत्वेन स्वयमबाध्यमानमनारोपितं स्वरूपंतत्त्वमिति विवरणकाराः।

५ विलम्बिते नृत्यवाद्यादौ,

६ चेतसि,

७ वस्तुनि,

८ साङ्ख्योक्तेषु प्रकृत्यादिषु पञ्चविंशतौपदार्थेषु त्रिका॰।
“वेदान्ता बहुतर्ककर्कशमतिग्रस्ताःपरं मायया भाट्टाः कर्मफलाकुला हतधियो ह्येते हिवैशेषिकाः। अन्ये भेदरता विवादकलहास्ते तत्त्वतोवञ्चितास्तस्मात् सिद्धमतं स्वभावकसृतं धीरः परंसंश्रयेत्”।

९ सत्त्वरजस्तमःसु। तत्र याथार्थ्ये इत्यष्टा-विंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः” रघु॰। श्रीतत्त्व-चिन्तामणिः तत्त्वविवेकः। तत्त्वचूडामणिः तत्त्वदीपिका। प्रमाणप्रमेयेत्याद्युपक्रमे
“तत्त्वज्ञानान्निःश्रेयसाधिगमः” गौ॰ सू॰
“कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ चतत्त्वतः” मनुः।
“सतश्च सद्भावोऽसतश्चासद्भावः। सत्‘ सत्’ इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वंभवति। असच्च‘ असत्’ इति गृह्यमाणं यथाभूतमविपरीतंतत्त्वं भवति”। वात्स्या॰ प्रस्तावना। प्रकृत्यादिप-दार्थे।
“एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्य-परिशेषम्” सां॰ कौ॰।
“तत्प्रतिषेधार्थं तत्त्वा-भ्यासात्” पात॰ सू॰।

१० स्वभावे निस्तत्त्वाः निःस्वभावाइत्यर्थः प्रकृत्यादी पुंन॰ केचित्।
“यस्यापि देवस्य गुणान्समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके” हरिवं॰

२७

६ अ॰। ब्रह्मणि
“वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्। ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” भाग॰

१ ।

३ ।

११ अनारोपितं तत्त्वमिति वेदान्तिनो वदन्ति। पदार्थे। (
“शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य” सा॰ सू॰। मतभेदे पदार्थभेदा यथा
“सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेवतत्त्वमिति शून्यवादिनो बौद्धाः। पृथिव्यादीनिचत्वारि भूतानि तत्त्वानीति चार्वाका आहुः। जीवा[Page3210-b+ 38] जीवाख्ये द्वे तत्त्वे इत्यार्हताः। जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्चतत्त्वानीत्यार्हतैकदेशिनः। जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षाः सप्त तत्त्वानीत्यपरेआर्हतैकदेशिनः। स्वतन्त्रास्वतन्त्रभेदेन द्विविधं तत्त्व-मिति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्य्याः। चिदचिदी-श्वरभेदेन त्रिविधं तत्त्वमिति रामानुजीयाः पतिपशुपाशभेदेन त्रिबिधं तत्त्वमिति पाशुपतशास्त्रकोविदाःनकुलीशाचार्य्याः शैवाश्च। महदादीनि पञ्चविंशतिस्तत्त्वा-नीति सांख्याः। ईश्वराधिकानि तानि चेति, षड्विं-शतिस्तत्वानीति पातञ्जलाः। ब्रह्मैकमेव परमार्थ-तत्त्वं तद्भिन्नाः मायाकल्पिता इति मायावादिनोवेदान्तिनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्व¦ n. (-त्त्वं)
1. Essential nature, the real nature of the human soul, considered as one and the same with the divine spirit animating the universe: the philosophical etymology of this word best explains its meaning, तद् that, that divine being, and त्व thou, that very God art thou.
2. The Supreme being, or BRAMHA.
3. Truth, reality, substance, opposed to what is illusory or fallacious.
4. An element or elementary property, differently enumerated in different system from the three which are the same with the three Gunas, to twenty-seven, which in- clude the elements, organs, faculties, matter, spirit, life, and God.
5. A first principle, an axiom.
6. Mind, intellect.
7. Slow time in music.
8. A musical instrument. E. As above, or तद् that, then &c. affix त्व; the word is properly, therefore, written तत्त्व, but in books one त is commonly rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्वम् [tattvam], (Sometimes written as तत्वम्)

True state or condition, fact; वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती Ś.1. 23.

Truth, reality; न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते Bg.9.24.

True or essential nature; संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् Bg.18.1;3.28; Ms.1.3;3.96; 5.42.

The real nature of the human soul or the material world as being identical with the Supreme Spirit pervading the universe.

A true or first principle.

An element, a primary substance; तत्त्वान्य- बुद्धाः प्रतनूनि येन, ध्यानं नृपस्तच्छिवमित्यवादीत् Bk.1.18.

The mind.

Sum and substance.

Slow time in music.

An element or elementary property.

The Supreme Being.

A kind of dance.

The three qualities or constituents of every thing in nature (सत्त्व, रजस् and तमस्).

The body; तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथाविधम् Mb.12.267.9. -Comp. -अभियोगः a positive charge or declaration. -अभ्यासः The study of the reality; एवं तत्त्वाभ्यासात् Sān. K.64. -अर्थः truth, reality, the exact truth, real nature. -ज्ञ, -विद् a.

a philosopher.

knowing the true nature of Brahman.

knowing the true nature of anything; Ms.12.12.

acquainted with the true principles of science. (-ज्ञः) a Brāmaṇa.

ज्ञानम् knowledge of the truth.

a thorough knowledge of the principles of a science.

philosophy. -दर्शिन्, दृश् perceiving truth.-निकषग्रावन् m. the touch-stone of truth. -न्यासः N. of a ceremony performed in honour of Viṣṇu consisting in the application of mystical letters or other marks to different parts of the body while certain prayers are repeated. -भावः true being or nature; Kaṭh.6.-शुद्धिः ascertainment of truth; Ks.75.194. -संख्यानम् Sāṅkhya philosophy; तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् Bhāg.3.24.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्त्व/ तत्--त्व n. true or real state , truth , reality S3vetUp. Mn. Bhag. etc.

तत्त्व/ तत्--त्व n. (in phil. ) a true principle (in सांख्यphil. 25 in number , viz. अ-व्यक्त, बुद्धि, अहं-कार, the 5 तन्-मात्रs , the 5 महा-भूतs , the 11 organs including मनस्, and , lastly , पुरुष, qq.vv.) MBh. xii , 11840 ; xiv , 984 R. iii , 53 , 42 Tattvas. ; 24 in number MBh. xii , 11242 Hariv. 14840 (m.) ; 23 in number BhP. iii , 6 , 2 ff.

तत्त्व/ तत्--त्व n. (for other numbers See. xi , 22 , 1 ff. Ra1matUp. ; with माहेश्वरs and लोकायतिकs only 5 [viz. the 5 elements] are admitted Prab. ii , 18/19 ; with Buddh. 4 , with जैनs 2 or 5 or 7 or 9 Sarvad. ii f. ; in वेदा-न्तphil. तत्त्वis regarded as made up of तद्and त्वम्, " that [art] thou " , and called महा-वाक्य, the great word by which the identity of the whole world with the one eternal ब्रह्म[ तद्] is expressed)

तत्त्व/ तत्--त्व n. the , number 25 Su1ryas. ii

तत्त्व/ तत्--त्व n. the number 24 Devi1bhP. S3Br. vii , 3 , 1 , 43 Sa1y.

तत्त्व/ तत्--त्व n. an element or elementary property W.

तत्त्व/ तत्--त्व n. the essence or substance of anything W.

तत्त्व/ तत्--त्व n. the being that Jaim. i , 3 , 24 Sch.

तत्त्व/ तत्--त्व n. = तत-त्वL.

तत्त्व/ तत्--त्व n. N. of a musical instrument L.

"https://sa.wiktionary.org/w/index.php?title=तत्त्व&oldid=499847" इत्यस्माद् प्रतिप्राप्तम्