जज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज, युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) जजति । युधि योधने । इति दुर्गादासः ॥

जज, इ युधि । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) इ, जञ्ज्यते । युधि योधने । इति दुर्गादासः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज¦ युद्धे भ्वा॰ पर॰ अक॰ सेट्। जजति अजाजीत्--अजजीत् जजाज जेजतुः

जज¦ युद्धे भ्वा॰ प॰ अक सेट् इदित्। जञ्जति अजञ्जीत्जजञ्ज
“पृथुजयी असूर्य्येव जञ्जती” ऋ॰

१ ।

१६

८ ।

७ । कर्म्मणि जञ्ज्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज¦ r. 1st cl. (जजति) also (इ) जजि (जंजति) To fight. भ्वा० पर० अक-सेट् |

जज¦ m. (-जः) A warrior. E. जज् to fight, and अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज m. " a warrior "

जज m. See. जाजिन्.

"https://sa.wiktionary.org/w/index.php?title=जज&oldid=376318" इत्यस्माद् प्रतिप्राप्तम्