तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक, सहने । हासे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-हासे अकं-सेट्) तकति । इति दुर्गा- दासः ॥

तक, इ दौस्थ्ये । इति कविकल्पद्रुमः (भ्वां-परं- अकं-सेट् ।) दौस्थ्यं दुःखेन जीवनम् । इ, तङ्क्यते दरिद्रेण दुःखेन जीव्यते इत्यर्थः । तङ्कति दीनः दुःखेन जीवति इत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक¦ हासे अक॰ सहने सक॰ भ्वा॰ पर॰ सेट्। तकतिअताकीत्--अतकीत्। तताक तेकेतुः। निरुक्ते अयंगतिकर्मसु पठितः। कर्मणि भावे च। यत् न ण्यत्। तक्यं सहनीयम्।

तक¦ दौस्थ्ये कृच्छ्रजीवने पा॰ इदित् प॰ भ्वा॰ सेट्। तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का।

तक¦ त्रि॰ तं गौरववर्ज्जितं यथा तथा कायति कै--क।

१ निन्दिते।
“इयत्तकः कुम्भकस्तकं भिनद्म्यशातनी” ऋ॰

१ ।



९१ ।

१५ ।
“तकं कुत्सितम्” भा॰। तक--अच्।

२ सहनशीले च।
“तका वयं प्लवामहे इदं मधु” कात्या॰श्रौ॰

१३ ।

३ ।

२१ सू॰।

३ स्खलिते च।
“श्रुतं गायत्रं तक-नानस्य” ऋ॰

१ ।

१३

० ।

३ ।
“तकवानस्य स्खलितगतेः” कर्कः। [Page3201-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक¦ r. 1st cl. (तकति)
1. To laugh at or deride.
2. To bear. With वि and अति prefixed, and implying reciprocity (व्यतितकते) To retort a laugh. (इ) तकि r. 1st cl. (तङ्कति) To live in distress to be in poverty or pain. (तंकते) To go to move. हसने सहने वा ड | हासे अक-सहने सक- भ्वा-पर-सेट् |

तक¦ mfn. (-कः-का-कं) That. E. तत् that कन् pleonasm added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक [taka], a. Ved.

Censured.

Enduring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक m( nom. pl. आस्)fn. ( अद्). ( dimin. of 2. त)that , 133 , 4 and 191 , 15 Ka1tyS3r. xiii Bhadrab.

"https://sa.wiktionary.org/w/index.php?title=तक&oldid=499827" इत्यस्माद् प्रतिप्राप्तम्