ईर्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षा, स्त्री, (ईर्ष्यणं । ईर्ष्य + घञ् । हसाल्लोप इति यकारलोपः ।) अक्षमा । इति शब्दमाला ॥ (“कथमीर्षां न कुरुषे सुग्रीवस्य समीपतः” ।) इति रामायणे ॥ ४ । २४ । ३७ ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षा¦ f. (-र्षा) Impatience, envy of another's success; more properly read ईर्ष्या।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षा [īrṣā], = ईर्ष्या q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्षा f. impatience , envy of another's success (more properly read ईर्ष्या) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=ईर्षा&oldid=492029" इत्यस्माद् प्रतिप्राप्तम्