आकाशजननी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशजननी [न्] पुं, (आकाशमार्गस्य जननी ।) प्रगण्डीमध्यस्थितजनानां वाह्यार्थदर्शनार्थानिक्षुद्र- च्छिद्राणि । यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षि- प्यन्ते । इति राजधर्म्मः ॥ (आकाशजननी स्त्री आकाशपथस्य जननीव पोषिका । इति केचित् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशजननी¦ स्त्री आकाशस्य छिद्रस्य जननीव पोषिका। छिद्रवत्यां प्रगण्ड्याम्। दुर्गमध्यस्थितानां जनानां बाह्यार्थ-दर्शनार्थं छिद्रवती भित्तिः प्रगण्डी तद्द्वारैव हि रिपुप्रत्या-सत्तौ आग्नेयास्त्रं स्वयमलक्षिततया बहिः सेन्यैः क्षिप्यते। दुर्गनिर्माणोपदेशे
“प्रगण्डीः कारयेत् सम्यगाकाशजननी-स्तथा। आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्” शा॰ भा॰प॰

६९ अ॰
“सञ्चारो यत्र लोकानां दूरादेवावबध्यतेप्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता” प्रगण्डीं परि-भाष्य
“दुर्गप्राकारभित्तौ शूराणामुपवेशस्थानानि प्रगण्डी। आकाशजननी तत्रैव एककक्षायां भित्तौ तत्रत्यानां रक्ष-णभूतायां बाह्यार्थदर्शनानि क्षुद्रच्छिद्राणि यद्द्वाराग्नेया-स्त्रगुलिकाः प्रक्षिप्यन्ते इति” नीलक॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशजननी/ आ-काश--जननी f. a loophole , casement , embrasure , S3a1ntiP. 2638

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀKĀŚAJANANĪ : Holes made on the walls of a Fort. Bullets are sent out from the fort through these holes.


_______________________________
*14th word in left half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आकाशजननी&oldid=490247" इत्यस्माद् प्रतिप्राप्तम्