एकतीर्थी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतीर्थी, [न्] पुं, (एकं समं तीर्थमाश्रमो यस्य ।) सतीर्थः । गुरुभाइ इति भाषा ॥ (“एकतीर्थी एकाश्रमी” इति मिताक्षरा ॥)

"https://sa.wiktionary.org/w/index.php?title=एकतीर्थी&oldid=493901" इत्यस्माद् प्रतिप्राप्तम्