ईर्ष्यक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यक¦ त्रि॰ ईर्ष्य--ण्वुल्।

१ ईर्ष्याकारिणि।
“दृष्ट्वा व्यवायम-न्येषां व्यववाये यः प्रवर्त्तते। ईर्ष्यकः स तु विज्ञेयः” इति सुश्रुतोक्ते

२ क्लीवभेदे पु॰।
“आसेक्यश्च सुगन्धी चकुम्भीकश्चेर्ष्यकस्तथा। सरेतसस्त्वमी ज्ञेया अशुक्रःषण्डसंज्ञितः” सुश्रु॰। क्लीवशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यक¦ mfn. (-कः-का-कं) Envious, envying. E. ईर्ष्य and वुन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यक mfn. envious , envying

ईर्ष्यक m. a particular kind of semi-impotent man whose power is stimulated through jealous feelings caused by seeing others in the act of sexual union Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्यक&oldid=492034" इत्यस्माद् प्रतिप्राप्तम्